Skip to content

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

अभ्यासः

प्रश्न 1.
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

(i) एकदा तस्य माया पितृाहिं प्रति चलिता – अव्ययपदानि
(ii) भवान् कुतः भयात् पलायित् – _______________
(iii) तत्र गम्यताम्। – _______________
(iv) त्वं सत्वरं चल। – _______________
(v) तेन सदृशं न अस्ति। – _______________
(vi) गीता सुगीता च वदतः। – _______________
(vii) यदा सः पठति तदा एव शोभते। – _______________
(viii) तापसौ लवकुशौ ततः प्रविशतः। – _______________
(ix) अलम् अतिदाक्षिण्येन। – _______________
(x) अहम् अपि श्रावयामि। – _______________
उत्तरम्:
(i) एकदा, प्रति
(ii) कुतः
(iii) तत्र
(iv) सत्वरं
(v) सदृशं
(vi) च
(vii) चदा, चदा
(viii) ततः
(ix) अलग
(x) अपि

प्रश्न 2.
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q2
(i) मम गुरुः _______________ भगवान् वाल्मीकिः।
(ii) कः _______________ भणति?
(iii) कपिता सा _______________ वदति।
(iv) त्वं _______________ गच्छ।
(v) यूयं चापलं _______________ कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् _______________ वृषः नोत्थितः।
(vii) कृषक: बलीव _______________ पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति _______________ सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला _______________ जलोपप्लवः सञ्जातः।
उत्तरम्:
(i) ननु
(ii) उच्चैः
(iii) एवम्
(iv) तत्र
(v) मा
(vi) तथापि
(vii) बहुधा
(viii) इति
(ix) एव
(x) सर्वत्र

प्रश्न 3.
विपर्ययाव्ययपदैः सह योजयत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q3
उत्तरम्:
तत्र, तथा, तथैव, तदा, तदैव, तावत्, तत्र, तर्हि

प्रश्न 4.
उचितार्थैः सह मेलनं कुरुत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q4
उत्तरम्:
(i) – प्राचीनकाल में
(ii) – ज़ोर से
(iii) – निश्चय
(iv) – इस प्रकार से
(v) – सब प्रकार से
(vi) – इस प्रकार
(vii) – ही
(viii) – परंतु
(ix) – हमेशा
(x) – नहीं / मत।

प्रश्न 5.
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q5
(i) _________ लवः _________ कुशः।
(ii) _________ अहं कृष्णवर्णः _________ त्वं किं गौराङ्गः!
(iii) _________ गुरुः वदति _________ शिष्यः करोति।
(iv) _________ वृक्षाः _________ खगाः।
(v) _________ लता आगच्छति _________ त्वं तिष्ठ।
उत्तरम्:
(i) यथा, तथा
(ii) यदि, तर्हि
(iii) यथैव, तथैव
(iv) यत्र तत्र
(v) यावत्, तावत्

प्रश्न 6.
उदाहरणानुसारं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q6
उत्तरम्:
(i) अद्य रविवासरः।
(ii) परश्वः सोमवासरः अद्य शनिवासरः।
(iii) अधुना शुष्कता श्वः जलवर्षा भविष्यति।
(iv) तयः शनिवासरः अद्य रविवासरः।
(iv) अद्य मंगलवासरः हयः सोमवासरः।

प्रश्न 7.
पर्यायाव्ययपदानि लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q7
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Q7.1
उत्तरम्:
1. नूनम्
2. खलु
3. अधुना
4. इदानीम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *