Skip to content

Class 6 Sanskrit Grammar Book Solutions अव्ययपदानि

Class 6 Sanskrit Grammar Book Solutions अव्ययपदानि

We have given detailed NCERT Solutions for Class 6 Sanskrit Grammar Book अव्ययपदानि Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 6 Solutions अव्ययपदानि

अभ्यासः

Class 6 Sanskrit Grammar Book Solutions अव्ययपदानि 1
उत्तर:
(क) कुत्र
(ख) कदा
(ग) यदा-तदा
(घ) अद्य
(ङ) बहिः
(च) श्वः
(छ) सह
(ज) अधुना
(झ) प्रति
(ब) आम् ।अपि

प्रश्नः 2.
उचितेन अव्ययपदेन रिक्तस्थानपूर्तिं कुरुत। (उचित अव्यय-पद से रिक्त स्थान की पूर्ति कीजिए। Fill in the blanks with the suitable Indeclinable.)

प्रतिदिनम्, सायम्, श्वः।

(क)

(i) जनाः ……………….. भ्रमन्ति ।
(ii) अहं ……. ……. जन्तुशालाम् गमिष्यामि ।
(iii) किम् त्वम् …………………. खेलसि?
उत्तर:
(i) सायम्
(ii) श्वः
(iii) प्रतिदिनम्

शीघ्रम्, उच्चैः, शनैः-शनैः।

(ख)
(i) सिंहः …………………. गर्जति।
(ii) वृद्धः ……………….. चलति ।
(iii) अहम् ……………….. लिखामि।
उत्तर:
(i) उच्चैः
(ii) शनैः-शनैः
(iii) शीघ्रम्

नहि, आम्, च।

(ग)
(i) बालकाः बालिकाः …………. खेलन्ति।
(ii) …………..अहम् अपि खेलामि।
(iii) ………. अहं बहिः न गमिष्यामि।
उत्तर:
(i) च
(ii) आम्
(iii) नहि

प्रश्न: 3.
कोष्ठकात् उचितं विकल्पं चित्वा वाक्यपूर्तिं कुरुत। (कोष्ठक से उचित विकल्प चुनकर वाक्यों की पूर्ति कीजिए। Pick out the correct option from the bracket and complete the sentences.)

(i) यूयम् खेलितुम् ……………. गच्छथ? (कुतः, कुत्र, किम्)
(ii) ……….. प्रातः भवति खगाः …………. कूजन्ति। (यदा-तदा, यत्र-तत्र, शनैः-शनैः)
(iii) पितामही देवालयं ……………….. अगच्छत्। (विना, सह, प्रति)
(iv) आकाशे मेघाः ………….. गर्जन्ति। (उच्चैः , तीव्रम्, परस्परम्)
(v) ……. जनकः कार्यालयम् न गच्छति। (अद्य, हयः, श्वः)
उत्तर:
(i) कुत्र
(ii) यदा-तदा
(iii) प्रति
(iv) उच्चैः
(v) अद्य

एतानि वाक्यानि अवलोकयत। (इन वाक्यों को देखिए। Look at these sentences.)

1. किम् त्वम् अधुना संस्कृतम् पठसि?
2. आम्, अहम् अधुना संस्कृतम् पठामि।
3. छात्रा: कदा विद्यालयम् गच्छन्ति?
4. ते प्रातः विद्यालयम् गच्छन्ति ।
5. किम् त्वम् सायम् पठसि ?
6. नहि, अहम् सायम् क्रीडामि। उपर्युक्त वाक्यों में स्थूलाक्षरों में आए पद-अधुना, आम्, कदा, प्रातः, सायम्, नहि अव्यय हैं।

अव्यय वे पद होते हैं जिनका वाक्य-प्रयोग के समय रूप नहीं बदलता।

In the sentences given above the words in bold letters viz. अधुना, आम्, कदा, प्रातः, सायम्, नहि are all अव्यय-the Indeclinables. अव्यय are those words that do not change their form when used in a sentence. कुछ सामान्यतः प्रयोग में आने वाले अव्यय तथा उनका वाक्य-प्रयोग। (A few commonly used Indeclinables and their usage.)

Class 6 Sanskrit Grammar Book Solutions अव्ययपदानि 2

Class 6 Sanskrit Grammar Book Solutions अव्ययपदानि 5

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *