Skip to content

Class 6 Sanskrit Grammar Book Solutions रचनात्मक-कार्यम्

Class 6 Sanskrit Grammar Book Solutions रचनात्मक-कार्यम्

We have given detailed NCERT Solutions for Class 6 Sanskrit Grammar Book रचनात्मक-कार्यम् Questions and Answers come in handy for quickly completing your homework.

Sanskrit Vyakaran Class 6 Solutions रचनात्मक-कार्यम्

अनुच्छेद-पूर्तिः

प्रश्न 1.
मञ्जूषायाः सहायतया अधोदत्तम् प्रत्येकम् अनुच्छेदम् पूरयत।(मञ्जूषा की सहायता से नीचे दिए गए प्रत्येक अनुच्छेद को पूरा कीजिए। Complete each para given below with the help of the words in the box.)

(क) प्रातःकाल:

भ्रमणाय, समाचार-पत्रम्, विद्यालयम्, प्रात:कालः, कूजन्ति। यदा ………………….. भवति तदा प्रकाशः भवति। खगाः ……… “”””। जनाः गच्छन्ति। जनकः …………………. पठति। अहम् । ………………….. गच्छामि।
उत्तर:
प्रात:कालः, कूजन्ति, भ्रमणाय, समाचारपत्रं, विद्यालयम्।

(ख) सायंकाल:

प्रसन्नाः, मिष्टान्नम्, दूरदर्शनम्, भोजनम्, सायंकालः।

यदा ……………………… भवति, जनकः आगच्छति। सः ……………………….. आनयति। वयम् ………………….. खादामः ………… पश्यामः । वयम ………………….. भवामः।
उत्तर:
सायंकालः, मिष्टान्नम्, भोजनम्, दूरदर्शनम्, प्रसन्नाः।

(ग) विद्यालयः क्रीडाकालांशः

छात्राः, विद्यालयः, अल्पाहारम्, मध्यावकाशः।। एषः …………. । विद्यालये अनेके …………. भवति ते क्रीडाक्षेत्रे क्रीडन्ति। यदा ………………….. पठन्ति। यदा …………… भवति ते ………………. खादन्ति।
उत्तर:
विद्यालयः, छात्राः, क्रीडाकालांश, मध्यावकाशः, अल्पाहारम्।

(घ) एतत् गृहम्

उद्यानम्, शयनकक्षः, गृहम्, पाकशालायाम्, दूरदर्शनम्।।

एतत् रोहितस्य ……….. अस्ति । सः आवास-कक्षे ………….. पश्यति। ……….. अम्बा पचति । एषः रोहितस्य …………….. । अत्र सः शयनम् करोति । एतत् गृहस्य ………………….।
उत्तर:
गृहम्, दूरदर्शनम्, पाकशालायाम्, शयनकक्षः, उद्यानम्।

(ङ) पितामही भक्तिगीतम्

देवस्य, सूर्यम्, नमः, पितामही। …………. प्रातः उत्तिष्ठति। सा …………. पूजनम् करोति। सा वदति ‘सूर्याय …………….’। सा …………………… नमति। सा …………. गायति।
उत्तर:
पितामही, देवस्य नमः, सूर्यम्, भक्तिगीतम्।

(च) आम्रवृक्षः

कोकिलः, आम्रवृक्षे, आम्राणि, जलेन, आम्रवृक्षः, फलम्।। उद्याने एकः …………… अस्ति। अहम् ……………. वृक्षं सिञ्चामि। ग्रीष्मकाले ……… आम्रणि भवन्ति। …………….. मधुराणि सन्ति। आम्रम् मम प्रियं …………. अस्ति। वृक्षे ……………… कूजति।
उत्तर:
आम्रवृक्षः, जलेन, आम्रवृक्षे, आम्रणि, फलम्, कोकिलः।

संवाद-पूर्तिः

मञ्जूषायाः सहायतया अधोदत्तं प्रत्येकम् संवादं पूरयत। (मञ्जूषा की सहायता से नीचे दिए गए प्रत्येकसंवाद को पूरा कीजिए। Complete each dialogue given below with the help of words in the box.)

उदाहरणम्- उच्चैः, सिंहः, वने, गर्जामि।

प्रथमः – त्वम् कः असि?
द्वितीयः – ‘अहम् ……….. अस्मि ।
प्रथमः – त्वम् किम् करोषि?
द्वितीयः अहम् ………… |
पथमः , – त्वम् कथम् गर्जसि?
द्वितीयः – अहम् ………… गर्जामि।
प्रथमः – त्वम् कुत्र वससि?
द्वितीयः – अहम् ………. वसामि।
उत्तर:
सिंहः, गर्जामि, उच्चैः, वने

(क) मधुरम्, नीडे, खगः, कूजामि।

प्रथमः – त्वम् कः असि?
द्वितीयः – अहम् …………… अस्मि
प्रथमः – त्वम् किम् करोषि?
द्वितीयः – अहम् ……………
प्रथमः – त्वम् कथम् कूजसि?
द्वितीयः – अहम् …………… कूजसि
प्रथमः – त्वम् कुत्र वससि?
द्वितीयः – अहम् …………… वससि
उत्तर:
खगः, कूजामि, मधुरम्, नीडे।

(ख) सेवम्, मित्रैः सह, फलरसम्, क्रीडाक्षेत्रम्।

प्रथमः – त्वम् किं करोषि?
द्वितीयः – अहम् …………… खादामि। त्वम् किम् करोषि?
प्रथमः – अहम् ………………. पिबामि।
द्वितीयः – किं त्वम् ……………. आगच्छसि?
प्रथमः – तत्र त्वम् किं करोषि?
द्वितीयः – तत्र अहम् ……………. क्रीडामि।
उत्तर:
सेवम्, फलरसम्, क्रीडाक्षेत्रम्, मित्रैः सह।

(ग) फलानि, छायाम्, परोपकाराय, परोपकारम्, वृक्षः।।

प्रथमः – त्वम् कः असि?
द्वितीयः – अहम् ……….. अस्मि ।
प्रथमः – त्वम् किं करोषि?
द्वितीयः – अहम् ……….. यच्छामि।
प्रथमः – त्वम् किमर्थं फलसि?
द्वितीयः – अहम् ……………………….. फलामि।
प्रथमः – अहं सर्वेभ्यः ……………….. यच्छामि। अहं छायावृक्षः अस्मि।
द्वितीयः – शोभनम् ! त्वम् अपि ………………………. करोषि।
उत्तर:
वृक्षः, फलानि, परोपकाराय, छायाम्, परोपकारम्।

(घ) जनाः, उद्यानम्, प्रतिदिनम्, गच्छति, व्यायामम्, भ्रमणाय।

पौत्रः – पितामहः प्रातः कुत्र ………………..?
पितामही – तव पितामहः प्रातः …………………………. गच्छति?
पौत्रः – किं सः ………………………….. गच्छति?
पितामही – आम् सः
प्रतिदिनम् ……………….. गच्छति।
पौत्रः – किं सः एकाकी गच्छति?
पितामही – नहि, अन्ये …………… अपि आगच्छन्ति।
पौत्रः – तत्र ते किं कुर्वन्ति?
पितामही – ते ” ………….. कुर्वन्ति।
उत्तर:
गच्छति, उद्यानम्, प्रतिदिनम्, भ्रमणाय, जनाः, व्यायामम्

(ङ)

  • तत्र अहम् क्रिकेटखेल खेलिष्यामि। त्वं कुत्र गच्छसि?
  • आम् मम गृहकार्य संपन्नम्।
  • अहम् क्रीडाक्षेत्रं गच्छामि।
  • किं त्वम् अद्य खेलनाय न आगमिष्यसि?

रविः – मित्र! कुत्र गच्छसि?
भानुः – ……………..
रविः – तत्र त्वं कं खेलं खेलिष्यसि?
भानुः ……………..
रविः – अहम् कलमाय आपणं गच्छामि।
भानुः ……………..
रविः – नहि, मम विद्यालय कार्य न पूर्णम्।
किं तव गृहकार्य सम्पन्नम्?
भानुः – ……………..
उत्तर:
अहम् क्रीडाक्षेत्रं गच्छामि।
तत्र अहम् क्रिकेटखेल खेलिष्यामि। त्वं कुत्र गच्छसि?
किं त्वम् अद्य खेलनाय न आगमिष्यसि?
आम् मम गृहकार्य संपन्नम्।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *