Skip to content

NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्

NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 4 हास्यबालकविसम्मेलनम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 4 हास्यबालकविसम्मेलनम्

Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् Textbook Questions and Answers

प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.)

NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 3
उत्तराणि:
छात्र अव्ययों का उच्चारण ध्यानपूर्वक करें।

प्रश्न: 2.
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (मञ्जूषा से अव्यय-शब्दों को चुनकर वाक्य पूर्ण कीजिए। Fill in the blanks by choosing indeclinables from the box.)

अलम्, अन्तः, बहिः, अधः, उपरि

(क) वृक्षस्य ……………… खगाः वसन्ति ।
उत्तराणि:
उपरि

(ख) ………………… विवादेन
उत्तराणि:
अलम्

(ग) वर्षाकाले गृहात्………………. मा गच्छ।
उत्तराणि:
बहिः

(घ) मञ्चस्य……………….श्रोतारः उपविष्टाः सन्ति ।
उत्तराणि:
अधः

(ङ) छात्राः विद्यालयस्य……………….. प्रविशन्ति ।
उत्तराणि:
अन्तः ।

प्रश्न: 3.
अशुद्धं पदं चिनुत- (अशुद्ध शब्द को चुनिए- Pick out the incorrect word.)

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति ।
उत्तराणि:
गमन्ति

(ख) रामेण, गृहेण, सर्पण, गजेण।
उत्तराणि:
गजेण

(ग) लतया, सुप्रिया, रमया, निशया।
उत्तराणि:
सुप्रिया (शेष पद तृतीया विभक्ति में)

(घ) लते, रमे, माते. प्रिये।
उत्तराणि:
माते

(ङ) लिखति, गर्जति, फलति, सेवति ।
उत्तराणि:
सेवति ।

प्रश्न: 4.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समानार्थक शब्दों को चुनकर लिखिए Write synonyms by choosing from the box.)

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः

1. प्राप्य – ……………
2. कुशलाः – ……………
3. हर्षस्य – ……………
4. देहस्य – ……………
5. वैद्यम् – ……………
उत्तराणि:
1. लब्ध्वा
2. दक्षाः
3. प्रसन्नतायाः
4. शरीरस्य
5. चिकित्सकम्।

प्रश्नः 5.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- (निम्नलिखित प्रश्नों के उत्तर एक शब्द में लिखिए- Answer the following questions in one word.)

(क) मञ्चे कति बाल-कवयः उपविष्टाः सन्ति?
उत्तराणि:
चत्वारः

(ख) के कोलाहलं कुर्वन्ति?
उत्तराणि:
श्रोतारः

(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तराणि:
वैद्यम्

(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तराणि:
तुन्दस्य

(ङ) लोके पुनः-पुनः कानि भवन्ति ?
उत्तराणि:
शरीराणि

(च) किं कृत्वा घृतं पिबेत् ?
उत्तराणि:
ऋणम्।

प्रश्नः 6.
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत- (मञ्जूषा से शब्दों को चुनकर कथा को पूर्ण कीजिए- Complete the story by choosing words from the box.)

नासिकायामेव, वारं वारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः । पुरा एकस्य नृपस्य एकः

(1)……… ……… वानरः आसीत् । एकदा नृपः (2)………………..आसीत् । वानरः (3) ……………….. तम् अवीजयत् । तदैव एका (4). . . . . . . . . . . ………….. न पस्य नासिकायाम् (5) . . . . . . . . . . . . . . . . . . . . . . . . . । यद्यपि वानर : (6)……………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य (7)……. …………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं (8)………………….. प्रहारम् अकरोत् । मक्षिका तु उड्डीय (9)….. ……….गता, किन्तु खड्गप्रहारेण नृपस्य नासिका (10)………………… अभवत् । अत एवोच्यते-“मूर्खजनैः सह
…………नोचिता।”
उत्तराणि:

  1. प्रियः
  2. सुप्तः
  3. व्यजनेन
  4. मक्षिका
  5. उपाविशत्
  6. वारं वारम्
  7. नासिकायामेव
  8. खड्गेन
  9. दूरम्
  10. छिन्ना
  11. मित्रता।

प्रश्नः 7.
विलोमपदानि योजयत- (विपरीतार्थक शब्दों को मिलाइए- Match with opposite words.)

1. अधः – नीचैः
2. अन्तः – सुलभम्
3. दुर्बुद्धे ! – उपरि
4. उच्चैः – बहिः
5. दुर्लभम् – सुबुद्धे !
उत्तराणि:
1. अधः – उपरि
2. अन्तः – बहिः
3. दुर्बुद्धे ! – सुबुद्धे !
4. उच्चैः – नीचैः
5. दुर्लभम् – सुलभम्

Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् Additional Important Questions and Answers

(1) परस्परमेलनम् कुरुत- (परस्पर मेल कीजिए- Match the following.)

(क) पर्यायपदानि
(i) स्वागतम् – निपुणाः
(ii) शरीरम् – भक्षयितव्यः
(iii) कुशलाः – अभिनन्दनम्
(iv) धुरन्धराः – आश्चर्यम्
(v) भोक्तव्यः – देहः
(vi) विस्मयम् – श्रेष्ठाः
उत्तराणि:
(i) स्वागतम् – अभिनन्दनम्
(ii) शरीरम् – देहः
(iii) कुशलाः – निपुणाः
(iv) धुरन्धराः – श्रेष्ठाः
(v) भोक्तव्यः – भक्षयितव्यः
(vi) विस्मयम् – आश्चर्यम्

(ख) विपर्यायपदानि
आधुनिकम् – आलस्यम्
हर्षस्य – चिकित्सकः
कालान्तकः – गच्छ
श्रमः – प्राचीनम्
एहि – विषादस्य
वैद्यः – यमः
उत्तराणि:
(ख) विपर्यायपदानि
आधुनिकम् – प्राचीनम्
हर्षस्य – विषादस्य
कालान्तकः – चिकित्सकः
श्रमः – आलस्यम्
एहि – गच्छ
वैद्यः – यमः

(2) उचितेन अव्यय-पदेन रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से उचित अव्यय पद द्वारा रिक्तस्थान पूर्ति कीजिए- Fill in the blanks with appropriate indeclinable from the box.)

च, यावत्, नमो नमः, उपरि, अलम् |

(i) ……………. कोलाहलेन।
उत्तराणि:
अलम्

(ii) सर्वेभ्यः……………. ।
उत्तराणि:
नमो नमः

(iii) बाल-कवयः मञ्चस्य ……………. उपविष्टाः।
उत्तराणि:
उपरि

(iv) ……………. जीवेत् सुखं जीवेत्।
उत्तराणि:
यावत्

(v) कालान्तकं तथा वैद्यं चार्वाकं ……………. नमामि अहम्।
उत्तराणि:

(3) एकपदेन उत्तरत- (एक पद में उत्तर दीजिए- Answer in one word.)

(i) किं सम्मेलनम् भवति? …………….
उत्तराणि:
हास्यबालकविसम्मेलनम्

(ii) श्रोतारः किमर्थम् उत्सुका:? …………….
उत्तराणि:
हास्यकविता-श्रवणाय

(iii) वयम् केन तेषां स्वागतं कुर्मः? …………….
उत्तराणि:
करतलध्वनिना

(iv) किम् दुर्लभं लोके? …………….
उत्तराणि:
परान्नम्

(v) कानि न दुर्लभानि? …………….
उत्तराणि:
शरीराणि

(vi) यावत् जीवेत् कथम् जीवेत्?
उत्तराणि:
सुखम्

(vii) जनः श्रमं कृत्वा किं प्रत्यर्पयेत्?…………….
उत्तराणि:
ऋणम्

(4) पूर्णवाक्येन उत्तरत- (पूर्णवाक्य में उत्तर दीजिए- Answer in a sentence.)

(i) यमः किं हरति वैद्यः च किम्? …………….
उत्तराणि:
यमः प्राणान् हरति, परं वैद्यः प्राणान् धनं/धनानि चापि हरति।

(ii) श्रोतारः किं कुर्वन्ति? ……………..
उत्तराणि:
हास्यकविता-श्रवणाय उत्सुकाः श्रोतारः कोलाहलं कुर्वन्ति।

(iii) बालकः कं-कं नमति? …………….
उत्तराणि:
बालकः कविं गजाधरं, भोज्यलोलुपं तुन्दिलं, कालान्तकं, वैद्यं चार्वाकं च नमति।

(1) प्रत्येकं पाठांशं पठित्वा उचित-विकल्पेन अधोदत्तान् प्रश्नान् उत्तरत- (प्रत्येक पाठांश पढ़कर उचित विकल्प द्वारा निम्नलिखित प्रश्नों के उत्तर दीजिए– Read each extract and answer the questions that follow with the correct option.)

(क) ‘करतलध्वनिना वयं तेषाम् स्वागतं कुर्मः

(i) ‘कुर्मः इति क्रियापदस्य कः कर्ता’? ……………. (करतलध्वनिना, वयम्, तेषाम्)
उत्तराणि:
वयम्

(ii) अस्मिन् वाक्ये किं कर्मपदम्? ……………. (वयम्, तेषाम्, स्वागतम्)
उत्तराणि:
स्वागतम्

(iii) ‘करतलध्वनिना’ अत्र का विभक्तिः ? ……………. (प्रथमा, द्वितीया, तृतीया)
उत्तराणि:
तृतीया

(iv) ‘तेषाम्’-अत्र मूलशब्दः कः? ……………. (सः, ते, तत्)
उत्तराणि:
तत्

(v) कुर्मः-अत्र किम् पुरुष-वचनम्? ……………. (प्रथम पुरुष-एकवचनम्, उत्तम पुरुष-एकवचनम्, उत्तम पुरुष-बहुवचनम्)
उत्तराणि:
उत्तम पुरुष-बहुवचनम्

(ख) परान्नं प्राप्य दुर्बुद्धे! मा शरीरे दयां कुरु।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥

I. एकपदेन उत्तरत

(i) लोके किं दुर्लभम्? ……………. (शरीरम्, परान्नम्, पुनः पुनः)
उत्तराणि:
परान्नम्

(ii) परान्नं प्राप्य कस्मिन् दयां मा कुरु? ……………. (दुर्बुद्धे, शरीरे, लोके)
उत्तराणि:
शरीरे

II. (i) ‘प्राप्य’ इति पदस्य अर्थ : अस्ति ……………. (प्राप्तः, प्रातः, लब्ध्वा)
उत्तराणि:
लब्ध्वा

(ii) दुर्बुद्धे-अत्र कि विभक्तिः वचनम् च? ……………. (प्रथमा-द्विवचनम्, सप्तमी-एकवचनम्, सम्बोधनम्-एकवचनम्)
उत्तराणि:
सम्बोधनम्-एकवचनम्।

(2) प्रदत्तविकल्पेभ्यः उचितं विकल्पं चित्वा रिक्तस्थानपूर्तिं कुरुत- (प्रदत्तविकल्पों से उचित विकल्प चुनकर रिक्त स्थान भरें- Fill in the blanks by picking out the correct from those given.)

(i) परान्नं प्राप्य दुर्बुद्धे मा . दयां कुरु। (शरीरे, लोके, तुन्दिले)
उत्तराणि:
शरीरे

(ii) ऋणं कृत्वा घृतं (जीवेत्, प्रत्यर्ययेत्, पिबेत्)
उत्तराणि:
पिबेत्

(iii) यमस्तु प्राणान् हरति वैद्यः प्राणान् । (शरीराणि च, धनानि च, काव्यानि च)
उत्तराणि:
धनानि च

(iv) चितां प्रज्वलितां दृष्ट्वा . विस्मयामागतः। (यमः, भ्राताः, वैद्यः)
उत्तराणि:
वैद्यः

(v) यावज्जीवेत् .. जीवेत्। (ऋणम्, सुखम्, घृतम्)
उत्तराणि:
सुखम्

(vi) चत्वारः बाल-कवयः मञ्चस्य उपविष्टाः। (अधः, उपरि, बहिः)
उत्तराणि:
उपरि

(vii) …………. कोलाहलेन। (मा, न, अलम्)
उत्तराणि:
अलम्

(viii) ऋणं …. घृतं पिबेत्। (कृत्वा, पीत्वा, दृष्ट्वा)
उत्तराणि:
कृत्वा

(ix) …दुर्लभं लोके। ऋणम्, परान्नम्, श्रमम्)
उत्तराणि:
परान्नम्

(x) वयम् एतेषां कुर्मः। (कोलाहलम्, स्वागतम्, काव्यम्)
उत्तराणि:
स्वागतम्।

(3) अधो दत्तानि पदानि लिङ्गानुसारेण उचित स्तम्भे लिखत- (निम्नलिखित पदों को लिंगानुसार उचित सतम्भ में लिखिए- write the following words in the appropriate column according to their gender.)

शरीरे, प्राणान्, धनानि, चिताम्, ऋणम्, श्रमम्, दयाम्, भ्राता, कविताम्

NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 2
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम् 1

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *