Skip to content

NCERT Solutions for Class 8 Sanskrit Chapter 10 वाक्यरचना – शुद्धप्रयोग:

NCERT Solutions for Class 8 Sanskrit Chapter 10 वाक्यरचना – शुद्धप्रयोग:

NCERT Solutions for Class 8 Sanskrit Chapter 10 वाक्यरचना – शुद्धप्रयोग:

प्रश्न 1.
क्रियापदं संशोधयत (क्रिया-पद को शुद्ध कीजिए-)
1. त्वम् किम् करोति ? । ……………………………………………..
2. भवान् किम् कुर्वन्ति ? ……………………………………………..
3. अहम् जन्तुशालाम् अगच्छत् । ……………………………………………..
4. लवकुशौ रामस्य पुत्रौ आसन्। ……………………………………………..
5. हे बालकाः! ध्यानेन पठ। ……………………………………………..
6. नदीतीरे वृक्षाणाम् समूहः सन्ति । ……………………………………………..
उत्तरम्:
1. त्वं किं करोषि?
2. भवान् किं करोति?
3. अहम् जन्तुशालाम् अगच्छम्।
4. लवकुशौ रामस्य पुत्रौ आस्ताम्।
5. हे बालकाः! ध्यानेन पठतु।
6. नदीतीरे वृक्षाणाम् समूहः अस्ति।

प्रश्न 2.
उचितं विशेषणपदं चिनुत वाक्यानि च पूरयत-(उचित विशेषण-पद चुनिए और वाक्य पूरे कीजिए-)
1. हिमालय-पर्वत: अति …………………………………..।। (उन्नतम्, उन्नतः, उन्नता)
2. इदम् वस्त्रम् …………………………………..। (मलिना, मलिनः, मलिनम्)
3. गङ्गा ………………………………….. नदी मन्यते । (पवित्रः, पवित्रा, पवित्रम्)
4. ………………………………….. ब्राह्मण-पुत्राः वने गच्छन्ति स्म। (चत्वारि, चतुर्, चतस्रः)
5. दशरथस्य ………………………………….. राज्य: आम (त्रयः, तिस्रः, त्रीणि)
6. ………………………………….. सख्यौ परस्परम् अवदताम्। (द्वौ, द्वि, द्वे)
उत्तरम्:
1. उन्नतः
2. मलिनम्
3. पवित्रा
4. चत्वारः
5. तिस्त्र:
6. द्वे।

प्रश्न 3.
उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत–(उचित विकल्प चुनकर रिक्त स्थान को पूरा कीजिए-)
(क)
1. छात्राः ………………………………….. विद्यालयम् आनयन्ति। (पुस्तकान्, पुस्तकाः, पुस्तकानि)
2. तडागे ………………………………….. विकसन्ति। (कमलाः, कमलम्, कमलानि)
3. किं तव ………………………………….. समीपे अस्ति ? (गृहः, गृहम्, गृह)
4. सायम् मम ………………………………….. आगमिष्यन्ति। (मित्राः, मित्रम्, मित्राणि)
5. सौचिकः ………………………………….. सीव्यति । (वस्त्रान्, वस्त्राणि, वस्त्र)
6. उद्याने ………………………………….. अस्ति ।। (आम्रवृक्षम्, आम्रवृक्ष, आम्रवृक्षः)
उत्तरम्:
1. पुस्तकानि
2. कमलानि
3. गृहम्
4. मित्राणि
5. वस्त्राणि
6. आम्रवृक्षः।

(ख)
1. ………………………………….. देवालयः विशालः। (अयम्, इदम्, इयम्)
2. ………………………………….. पुस्तकम् अति शोभनम्। (इयम्, इदम्, अयम्)
3. ………………………………….. बालकौ कुत्र अगच्छताम्? (ते, तौ, ताः)
4. ………………………………….. फलम् पक्वम् तत् मधुरम्। (यः, यत्, या)

5. ………………………………….. परिश्रमं करोति सः उत्तमान् अङ्कान् लभते । (या, यः, यत्)
उत्तरम्:
1. अयम्
2. इदम् ।
3. तौ
4. यत्
5. यः

प्रश्न 4.
रेखाङ्कितपदे प्रयुक्तां विभक्तिम् संशोधयत (रेखांकित पद में प्रयुक्त विभक्ति को शुद्ध कीजिए-)
(क)
1. वयम् अध्यापिकया संस्कृतं पठामः। …………………………………..
2. गुरुः शिष्ये क्रुध्यति । …………………………………..
3. माम् मिष्टान्नम् न रोचते ।। …………………………………..
4. शिशुः मातरं स्निह्यति । …………………………………..
5. गुरुः शिष्यात् प्रश्नं पृच्छति । …………………………………..
6. सः आपणेन पुस्तकम् आनयत् ।
7. सः मित्रात् कलमं याचते । …………………………………..
उत्तरम्:
1. वयम् अध्यापिकायाः संस्कृतम् पठामः।
2. गुरुः शिष्याय क्रुध्याति।
3. मह्यम् मिष्टान्नम् न रोचते।
4. शिशुः मातरि स्निह्यति।
5. गुरुः शिष्यम् प्रश्नं पृच्छति।
6. सः आपणात् पुस्तकम् आनयत्।
7. सः मित्रं कलमं याचते।

(ख)
1. ग्रामस्य बहिः साधोः कुटीरः अस्ति। …………………………………..
2. देवालयस्य परितः भवनानि सन्ति । …………………………………..
3. अहं मित्रस्य प्रति निमन्त्रण-पत्रं लेखिष्यामि। …………………………………..
4. वृक्षम अध: वृद्धाः तिष्ठन्ति । …………………………………..
5. भवनम् उपरि ध्वजा शोभते । …………………………………..
6. परिश्रमस्य विना कुतः साफल्यम्? …………………………………..
7. अभिनवः बालकानां सह तत्र क्रीडति ।
उत्तरम्:
1. ग्रामात् बहिः साधोः कुटीरः अस्ति।
2. देवालयं परितः भवनानि सन्ति।
3. अहं मित्रं प्रति निमन्त्रण-पत्रं लेखिष्यामि।
4. वृक्षस्य अधः वृद्धाः तिष्ठन्ति।
5. भवनस्य उपरि ध्वजा शोभते।
6. परिश्रमं विना कुतः साफल्यम्?
7. अभिनवः बालकैः सह तत्र क्रीडति।

प्रश्न 5.
उचितक्रियापदेन वाक्यपूर्ति कुरुत-(उचित क्रिया-पद द्वारा वाक्य की पूर्ति कीजिए-)
1. अहं श्व: चेन्नई-नगरं : ………………………………….। (गच्छामि, अगच्छम्, गमिष्यामि)
2. छात्राः अधुना क्रिकेट्खेलम् ………………………………….। (खेलिष्यन्ति, खेलन्ति, अखेलन्)
3. हे अरविन्द, दूरदर्शनं मा ………………………………….। (पश्यति, पश्य, पश्यसि)
4. हे बालकाः, क्रीडाक्षेत्रे ………………………………….। (गच्छन्ति, गच्छन्तु, गच्छत)
5. गतमासे स: मुम्बई-नगरम् ………………………………….। (गमिष्यति, अगच्छत्, गच्छति)
6. ह्य: संस्कृतपरीक्षा ………………………………….। (अस्ति, भविष्यति, आसीत्)
7. छत्राः, यथाकालम् विद्यालये …………………………………. इति नियमः। (आगच्छन्ति, आगमिष्यन्ति, आगच्छेयुः)
उत्तरम:
1. अहं श्वः चेन्नई-नगरं गमिष्यामि।
2. छात्राः अधुना क्रिकेट्खेलम् खेलन्ति ।
3. हे अरविन्द, दूरदर्शनं मा पश्य।
4. हे बालकाः, क्रीडाक्षेत्रे गच्छत ।
5. गतमासे सः मुम्बई-नगरम् अगच्छत् ।
6. ह्यः संस्कृतपरीक्षा आसीत् ।
7. छात्राः, यथाकालम् विद्यालये आगच्छेयुः इति नियमः।

प्रश्न 6.
उचित-कर्तृपदेन वाक्यपूर्ति कुरुत- ( उचित कर्तृपद द्वारा वाक्यपूर्ति कीजिए।)
1. …………………………………. प्रतिदिनं व्यायामं कुर्याम। (वयम्, माम्, अस्मान्)
2………………………………….. स्वच्छं लिखत।। (त्वम्, युवाम्, यूयम्)
3. ………………………………….कुत्र अगच्छतम्। (तौ, युवाम्, आवाम्)
4. …………………………………. गृहम् गच्छाव। (अहम्, आवाम्, वयम्)
5. …………………………………. किं करवाणि? (त्वम्, अहम्, सः)
उत्तरम:
1. वयम् प्रतिदिनं व्यायामं कुर्याम।
2. यूयम् स्वच्छं लिखत।
3. युवाम् कुत्र अगच्छतम्।
4. आवाम् गृहम् गच्छाव।
5. अहम् किं करवाणि?

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *