Skip to content

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम्

We have given detailed NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम् Questions and Answers come in handy for quickly completing your homework.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम्

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Textbook Questions and Answers

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
उत्तराणि:
(पाठ में दिए गए पद्य को स्वर में पढ़िए)

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) अहं वसुन्धरां किं मन्ये?
उत्तराणि:
(क) कुटुम्बम्

(ख) मम सहजा प्रकृति का अस्ति?
उत्तराणि:
(ख) मैत्री

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तराणि:
(ग) वज्रात्

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तराणि:
(घ) संसारम्

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए)

(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तराणि:
भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।

(ख) समं जगत् कथं मुग्धमस्ति?
उत्तराणि:
समं जगत् गीतैः मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?
उत्तराणि:
अहं श्रेयः प्रेयश्च चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
उत्तराणि:
अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तराणि:
समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत
(संधि विच्छेद करके रिक्त स्थान की पूर्ति कीजिए)

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ……….. + …………..
(ग) चिनोम्युभयम् = चिनोमि + …………….
(घ) नृत्यैर्मुग्धम् =………….. + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ……………..
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……….
उत्तराणि:
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण विशेष्य पदानि मेलयत
(विशेषण और विशेष्य पदों का मेल कीजिए)

विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – जगत्
सहजा – संसारे
विश्वस्मिन् – भारतजनता
समम् – प्रकृति
समस्ते – जगति
उत्तराणि:
विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – भारतजनता
सहजा – प्रकृति
विश्वस्मिन् – जगति
समम् – जगत्
समस्ते – संसारे

6. समानार्थकानि पदानि मेलयत –
(समानार्थक शब्दों को मिलाइए)

जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण
उत्तराणि:
जगति – संसारे
कुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत –
(उचित कथन के सामने आम् तथा अनुचित कथन के सामने न लिखिए)

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तराणि:

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् 1

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) निवसामि समस्ते संसारे। मन्ये च कुटुम्बं वसुन्धराम्॥
प्रेयः श्रेयः च चिनोम्युभयं। सुविवेका भारतजनताऽहम्॥

I. एकपदेन उत्तरत –

(क) भारतजनता कुत्र निवसति?
उत्तराणि:
समस्ते संसारे

(ख) भारतजनता वसुन्धरां किं मन्यते?
उत्तराणि:
कुटुम्बम्

II. पूर्णवाक्येन उत्तरत

(क) भारतजनता कीदृशी अस्ति?
उत्तराणि:
भारतजनता सुविवेका अस्ति।

(ख) भारतजनता किं चिनोति?
उत्तराणि:
भारतजनता श्रेयः प्रेयश्च चिनोति।

III. यथानिर्देशम् उत्तरत

(क) ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?
उत्तराणि:
चित्रसामि

(ख) ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?
उत्तराणि:
अहम्

(ग) ‘चिनोमि’ इत्यत्रं कः लकार:?
उत्तराणि:
लट

(घ) ‘सुविवेका’ इत्यस्य विलोमपदं लिखत।
उत्तराणि:
अविवेका

अधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्तिं कुरुत –

मम गीतैर्मुग्धं समं जगत्।
मम नृत्यैर्मुग्धं सममं जगत्।

भावः-मम ……….. समं जगत् मुग्धम्। ………… नृत्यैः ………… जगत् …….
उत्तराणि:
मम गीतैः समं जगत् मुग्धम्। मम नृत्यैः समं जगत् मुग्धम्।

रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्नाः

(क) अहं वसुन्धरां कुटुम्ब मन्ये।
उत्तराणि:
अहं वसुन्धरां किं मन्ये?

(ख) भारतजनता सविवेका अस्ति।
उत्तराणि:
भारतजनता कीदृशी अस्ति?

(ग) मम गीतैः जगत् मुग्धम्।
उत्तराणि:
मम गीतैः किं मुग्धम्?

1. उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत –

मैत्री मे सहजा प्रकृतिरस्ति। नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं। पश्यन्ती भारतजनताऽहम्॥

I. एकपदेन उत्तरत

(क) सहजा प्रकृतिः किम् अस्ति?
(i) शत्रुता
(ii) मैत्री
(iii) संगतिः
(iv) भक्तिः
उत्तराणि:
(ii) मैत्री

(ख) कस्य चक्षुषा संसारं पश्यति?
(i) शत्रोः
(ii) मित्रस्य
(iii) गुरोः
(iv) बान्धवस्य
उत्तराणि:
(ii) मित्रस्य

II. यथानिर्देशम् उत्तरत

(क) ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
(i) प्रकृतिः
(ii) मैत्री
(iii) सहजा
(iv) मम।
उत्तराणि:
(iii) सहजा

(ख) ‘मैत्री’ इत्यस्य कोऽर्थः?
(i) भक्तिः
(ii) शत्रुता
(iii) मित्रता
(iv) संगतिः।
उत्तराणि:
(iii) मित्रता

(ग) ‘चक्षुषा’ इत्यत्र का विभक्तिः ?
(i) प्रथमा
(ii) तृतीया
(iii) षष्ठी
(iv) चतुर्थी।
उत्तराणि:
(ii) तृतीया

(घ) ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
(i) न्ती
(ii) यन्ती
(iii) अन्ती
(iv) शतृ।
उत्तराणि:
(iv) शतृ।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *