Skip to content

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

अभ्यासः

प्रश्न 1.
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

(क) अ, आ + अ, आ = आ

  1. सूर्य + आपते = ………….. (…………..)
  2. लोभ + आविष्टा = ………….. (…………..)
  3. आगतास्ति = …………….. + ……………….. (…………..)
  4. एव + अस्य = ………….. (…………..)
  5. पूर्वार्द्धः = …………….. + ……………….. (…………..)

उत्तर:

  1. सूर्य + आपते = सूर्यापते (अ+आ = आ)
  2. लोभ + आविष्टा = लोभाविष्टा (अ+आ = आ)
  3. आगतास्ति = आगता + अस्ति (आ+अ = आ)
  4. एव + अस्य = एवास्य (अ+अ = आ)
  5. पूर्वार्द्धः = पूर्व + अर्द्ध (अ+अ = आ)

(ख) इ, ई + इ, ई = ई

  1. अति + इव = …………… (…………..)
  2. नदी + इयम् = …………… (…………..)
  3. कपि + ईदृशः = …………… (…………..)
  4. लष्वीति = ……………. + ……………….. (…………..)
  5. कपीन्द्रः’ = ……………. + ……………….. (…………..)

उत्तर:

  1. अति + इव = अतीव (इ+इ=ई)
  2. नदी + इयम् = नदीयम् (ई+इ=ई)
  3. कपि + ईदृशः = कपीदृशः (इ+ई=ई)
  4. लष्वीति = लध्वी + इति (ई+इ=ई)
  5. कपीन्द्रः’ = कपि + इन्द्रः (इ+इ=ई)

(ग) उ, ऊ + उ, ऊ = ऊ

  1. गुरु + उचितम् = …………… (…………..)
  2. भानु + उदयः = …………… (…………..)
  3. ‘लघुर्मिः = …………….. + ……………….. (…………..)
  4. भू + उर्ध्वम् = …………… (…………..)
  5. साधूपदेशः = …………….. + ……………….. (…………..)

उत्तर:

  1. गुरु + उचितम् = गुरूचितम् (उ+उ = ऊ)
  2. भानु + उदयः = भानूदयः (उ+उ = ऊ)
  3. ‘लघुर्मिः = लघु + ऊर्मिः (उ ऊ = ऊ)
  4. भू + उर्ध्वम् = भूर्ध्वम् (ऊ+उ = ऊ)
  5. साधूपदेशः = साधु + उपदेशः (उ+उ = ऊ)

(घ) ऋ, ॠ + ऋ ,ॠ = ॠ

  1. पितृ + ऋणम् = …………… (…………..)
  2. मातृ + ऋद्धिः = …………… (…………..)
  3. भ्रातृणम् = …………….. + ……………….. (…………..)

उत्तर:

  1. पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
  2. मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
  3. भ्रातृणम् = भ्रातृ + ऋणम् (ॠ + ॠ= = ॠ)

‘अक: सवर्णे दीर्घः’ इति सूत्रेण समान=स्वरवर्णयोः दीर्घादेशः भवति।
एषः ‘दीर्घसन्धिः ‘ इति कथ्यते।

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) अ आ + इ, ई = ए

  1. अनेन + इति = ……………. (…………..)
  2. यथा + इच्छया = ……………. (…………..)
  3. मातेव = …………….. + ……………….. (…………..)
  4. लतेयम् = …………….. + ……………….. (…………..)

उत्तर:

  1. अनेन + इति = अनेनेति (अ+इ = ए)
  2. यथा + इच्छया = यथेच्छया (आ+इ = ए)
  3. मातेव = माता + इव (आ+इ = ए)
  4. लतेयम् = लता + इयम् (आ+इ = ए)

(ख) अ, आ + उ, ऊ = ओ

  1. वृक्षस्य + उपरि = ……………. (…………..)
  2. सूर्योदयात् = …………….. + ……………….. (…………..)
  3. घृत + उत्पत्तिः = ……………. (…………..)
  4. मानवोचितम् = …………….. + ……………….. (…………..)
  5. गृह + उद्यानम् = ……………. (…………..)

उत्तर:

  1. वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)
  2. सूर्योदयात् = सूर्य + उदयात् (अ+उ = ओ)
  3. घृत + उत्पत्तिः = घृतोत्पतिः (अ+उ = ओ)
  4. मानवोचितम् = मानव + उचितम् (अ+उ = ओ)
  5. गृह + उद्यानम् = गृहोद्यानम् (अ+उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्

  1. महा + ऋषिः = ……………. (…………..)
  2. देवर्षिः = …………….. + ……………….. (…………..)
  3. वसन्त + ऋतुः = ……………. (…………..)
  4. वर्षतुः = …………….. + ……………….. (…………..)

उत्तर:

  1. महा + ऋषिः = महर्षिः (आ+ऋ=अर्)
  2. देवर्षिः = देव + ऋषिः (अ+ऋ=अर्)
  3. वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)
  4. वर्षतुः = वर्षा + ऋतुः (आ+ऋ=अर्)

आद् गुणः इति सूत्रेण अ=आ=वर्णयोः इ.ई उ,ऊ/ऋ, ऋ वर्णाभ्यां सह मेलनेन क्रमश:=ऐ, ओ, अर् इति भवन्ति। एषः गुणसन्धिः इति कथ्यते।

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेद वा कुरुत –

(क) अ, आ + ए, ऐ = ऐ

  1. गत्वा + एव = …………….. (…………..)
  2. एव + एनम् = …………….. (…………..)
  3. क्षणेनैव = …………….. + ……………….. (…………..)
  4. न + एतादृशः = …………….. (…………..)
  5. महैरावतः = …………….. + ……………….. (…………..)

उत्तर:

  1. गत्वा + एव = गत्वैव (आ+ए=ऐ)
  2. एव + एनम् = एवैनम् (अ+ए=ऐ)
  3. क्षणेनैव = क्षणेन + एव (अ+ए=ऐ)
  4. न + एतादृशः = नैतादृशः (अ+ए=ऐ)
  5. महैरावतः = महा + ऐरावतः (आ=ऐ=ऐ)

(ख) अ, आ + ओ, औ = औ

  1. जल + ओघः = ……………… (…………..)
  2. तव + औदार्यम् = ……………… (…………..)
  3. वनौषधिः = ……………… + ……………. (…………..)
  4. महा + ओत्सुक्येन = ……………… (…………..)
  5. जनौघः = ……………… + ………………. (…………..)

उत्तर:

  1. जल + ओघः = जलौघः (अ+ओ = औ)
  2. तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
  3. वनौषधिः = वन + ओषधिः (अ+ओ औ)
  4. महा + ओत्सुक्येन = महौत्सुक्येन (आ+ओ=औ)
  5. जनौघः = जन + ओधः (अ ओ=औ)

‘वृद्धिरेचि’ इति सूत्रानुसारेण अ, आ वर्णयोः क्रमशः ए.ऐ/ओ, औ वर्णाभ्याम् सह मेलने जाते क्रमश: ‘ऐ’ ‘औ’ इति भवति। एषः ‘वृद्धिसन्धिः’ इति कथ्यते।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः 1

  1. अधिकारः = (अधि + …………. )
  2. आचारः = (आ + …………. )
  3. अधिगमः = (अधि + …………. )
  4. आचार: = (आ + …………. )
  5. अधिकरणः = (………. + करण: )
  6. आहारः = (आ + …………. )
  7. अधिरोहति = (………… +.रोहति )
  8. आगमनम्: = (आ + …………. )

उत्तर:

  1. अधिकारः = (अधि + कारः)
  2. आचारः = (आ + चारः)
  3. अधिगमः = (अधि + गमः)
  4. आचार: = (आ + धारः)
  5. अधिकरणः = (अधि + करण:)
  6. आहारः = (आ + हारः)
  7. अधिरोहति = (अधि + रोहति)
  8. आगमनम्: = (आ + गमनम्)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

  1. प्रति + अवदत् = …………… (…………..)
  2. यदि + अहम् = …………… (…………..)
  3. तानि + एव = …………… (…………..)
  4. पर्यावरणम् = ……………. + …………….. (…………..)
  5. इत्यवदत् = ……………. + …………….. (…………..)

उत्तर:

  1. प्रति + अवदत् = प्रत्यवदत् (इ+अ=य)
  2. यदि + अहम् = यद्यहम् (इ+अ=य)
  3. तानि + एव = तान्येव (इ+ए=ये)
  4. पर्यावरणम् = परि + आवरणम् (इ+आ=या)
  5. इत्यवदत् = इति + अवदत् (इ+अ=य)

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

  1. खलु + अयम् = ……………. (…………..)
  2. द्वौ + अपि = …………….. (…………..)
  3. गुणेष्वेव = ……………. + …………….. (…………..)
  4. विरमन्तु + एते = ……………. (…………..)
  5. स्वागतम् = ……………. + …………….. (…………..)

उत्तर:

  1. खलु + अयम् = खल्वयम् (उ+अ=व)
  2. द्वौ + अपि = द्वावपि (औ+अ=आव)
  3. गुणेष्वेव = गुणेषु + एव (उ+ए=वे)
  4. विरमन्तु + एते = विरमन्त्वेते (उ+ए=वे)
  5. स्वागतम् = सु + आगतम् (उ+आ: = सुवा)

(ग) ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = ……………. + …………….. (…………..)
  3. भ्रातृ + इच्छा = …………….. (…………..)
  4. कर्तृ + उपदेशः = …………….. (…………..)
  5. पित्रनुमतिः = …………….. + …………….. (…………..)

उत्तर:

  1. पितृ + आदेशः = पित्रादेशः (ऋ+आ=रा)
  2. मात्राज्ञा = मात् + आदेशः (ऋ+आ=रा)
  3. भ्रातृ + इच्छा = भ्रातृच्छा (ऋा+इ=रि)
  4. कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)
  5. पित्रनुमतिः = पित् + अनुमतिः (ऋ+अ=र)

‘इको यणचि’ सूत्रानुसारम् इ. ई, ऊ/ऋ. ऋ स्वराणाम् असमानस्वरेण सह मेलनेन इ. ई, ऊ/ऋ/ गवर्णानां स्थाने क्रमशः य.व.र इति भवन्ति, परवर्ती स्वरः च एतैः सह मात्रारूपेण प्रयुज्यते।

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

(क) म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

  1. त्वम् + यासि = ……………………(………………)
  2. अहम् + इच्छामि = ……………………(………………)
  3. किम् + कथयति = ……………………(………………)
  4. अयम् + राजा = ……………………(………………)
  5. माम् + मुञ्च = ……………………(………………)
  6. कथमागतः = ……………………(………………)
  7. अवम् + ……………………(………………)
  8. हर्तुम् + इच्छति = ……………………(………………)
  9. सन्ध्याम् + यावत् = ……………………(………………)

उत्तर:

  1. त्वम् + यासि = त्वं यासि (सन्धिः)
  2. अहम् + इच्छामि = अहमिच्छामि (संयोगः)
  3. किम् + कथयति = किं कथयति (सन्धिः)
  4. अयम् + राजा = अयं राजा (सन्धिः)
  5. माम् + मुञ्च = मां मुञ्च (सन्धिः)
  6. कथमागतः = कथम् + आगतः (संयोगः)
  7. अवम् + राजा = अयं राजा (सन्धिः)
  8. हर्तुम् + इच्छति = हर्तुमिच्छति (संयोगः)
  9. सन्ध्याम् + यावत् = सन्ध्यां यावत् (सन्धिः)

‘मोऽनुस्वारः’ इति सूत्रानुसार ‘म्’ इति वर्णस्य पश्चात् यदि कोऽपि व्यन्जनवर्णः भवति तर्हि | ‘म’ वर्णस्य स्थाने अनुस्वारः भवति।

अभ्यासः

प्रश्न 1.
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

  1. हिताहितम् = …………… + …………………..
  2. पक्षोमोत्तरम = …………… + …………………..
  3. वृथा + अटनम् = ………………….
  4. इति + उभी = ………………….
  5. नमाम्येनम् = …………… + …………………..
  6. वृकोदरेण = …………… + …………………..
  7. राजमार्गेण + एव = ………………….
  8. इहागतः = …………… + …………………..
  9. पूर्व + इतरम् = ………………….
  10. वदतीति = …………… + …………………..
  11. तव + औषधम् = ………………….
  12. राजर्षिः = …………… + …………………..
  13. अत्रान्तरम् = …………… + …………………..
  14. अहम् + इति = ………………….
  15. खलु+ एषः = ………………….
  16. साधूक्तम् = …………… + …………………..
  17. मातृ + ऋणम् = ………………….

उत्तर:

  1. हिताहितम् = हित + अहितम्
  2. पक्षोमोत्तरम = पश्चिम + उत्तरम्
  3. वृथा + अटनम् = वृथारनम्
  4. इति + उभी = इत्युभो
  5. नमाम्येनम् = नमामि + एनम्
  6. वृकोदरेण = वृक + उदरेण
  7. राजमार्गेण + एव = राजमार्गेणैव
  8. इहागतः = इह + आगतः
  9. पूर्व + इतरम् =पूर्वतरम्
  10. वदतीति = वदति. + इति
  11. तव + औषधम् = तवौषधम्
  12. राजर्षिः = राजा + ऋषिः
  13. अत्रान्तरम् = अत्र + अन्तरम्
  14. अहम् + इति = अहमिति
  15. खलु+ एषः = खल्वेषः
  16. साधूक्तम् = साधु + उक्तम्
  17. मातृ + ऋणम् = मातृणम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *