Skip to content

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

अकारान्तपुंलिङ्गशब्दः

देव

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 1
एवमेवान्येषाम् अकारान्तशब्दानां यथा बालक, हंस, मृग, वृक्ष, सागर, राम, नृप, गज, विद्यालय, पुस्तकालय इत्यादीनां शब्दानां रूमाण्यपि भवन्ति।

अधुना प्रयोगं कुर्मः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 2

‘फल’
प्रथमा- फलम् फले फलानि
द्वितीया- फलम् फले फलानि
अन्यविभक्तिषु पुंल्लिङ्गवत्
एवमेव चक्र, पुस्तक, सोपान, कन्दुक, वस्त्र, स्यूत, नेत्र, पुष्प इत्यादिशब्दानां रूपाण्यणि भवन्ति।

अधुना प्रयोगं कुर्मः
आकारान्त-शब्दः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 3

रमा
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 4
एवमेव गीता, सीता, प्रभा, लतिका, शाखा, नौका, रोटिका, घटिका, माला, आभा इत्यादीनाम् अकारान्तशब्दानां रूपाण्यपि भवन्ति।
प्रयोगः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 5

इकारान्त पुंल्लिङ्गशब्दः
मुनि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 6
एवमेव- कपि, हरि, गिरि, विधि, अग्नि, ऋषि, नृपति, कवि, भूपति, वाल्मीकि, इत्यादीनां रूपाणि भवन्ति।

इदानी प्रयोगं पश्यामः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 7
अपवादः- अत्र एतदपि ध्यातव्यं यत् सखि, पति-इत्येतयोः इकारान्त-शब्दयोः रूपाणि मुनिशब्दरूपात् पृथक् भवन्ति। परं यदा ‘पति’ शब्दस्य प्रयोगः समासान्ते भवति, तदा मुनिवत् एव रूपाणि भवन्ति यथा-श्रीमति, भूपति, नृपति, नरपति इत्यादि शब्दानां मुनिवदेव प्रयोगः कृतः। परं यदा पति-शब्दः पृथक्पे ण भवति तदा तृतीयातः सप्तमीपर्यन्तं एकवचने रूपाणि एवम् भवन्ति-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 8
ऐतषाम् अन्यशब्दानां चाऽपि रूपाणि परिशिष्टा पठित्वा प्रयोगाभ्यासं कुरुत-

प्रश्न 1.
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

(i) ग्रीष्मौ __________ आतपः उष्णतरः भवति। (भानु-षष्ठी)
(ii) ग्रामे __________ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
(iii) __________ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
(iv) वसन्तौ __________ मत्तः पिकः मधुरं कूजति (मधु-सप्तमी-एक.)
(v) __________ बहवः गुणाः भवन्ति। (मधु-सप्तमी-एक.)
(vi) मम __________ सर्वे छात्राः योग्याः सन्ति। (मति-सप्तमी)
(vii) जनाः __________ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)

(viii) पुत्रः __________ सह आपणं गच्छति। (पितृ-तृतीया)
(ix) राजा दिलीपः प्रजानां पिता आसीत् तासा __________ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
उत्तराणि:
(i) भानो:
(ii) धेनुभ्यः
(iii) धेनोः
(iv) मधुना
(v) मधुनि (मधौ)
(vi) मतौ (मत्याम्)
(vii) बुद्धेः
(viii) पित्रा
(ix) पितरः

व्यञ्जनान्तशब्दः
(i) __________ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
(ii) __________ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
(iii) ग्राष्मतौ __________ दर्शनेन शान्तिरनुभूयते। (चन्द्रमस्-षष्ठी)
(iv) यथा __________ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)

(v) किं __________ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
(vi) __________ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
(vii) __________ श्रद्धापुष्पाणि अर्पयामि अहम्। (विद्वस्-चतुर्थी-बहु.)
(viii) __________ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
(ix) मनुष्यः आत्मना एव __________ उद्धरेत्। (आत्मन्-द्वितीया-एक.)
(x) __________ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
उत्तराणि:
(i) राज्ञः
(ii) विद्वांसः
(iii) चन्द्रमसः
(iv) वाचि
(v) भवद्भिः
(vi) आत्मनः
(vii) विद्वद्भ्यः
(viii) गच्छद्भ्याम्
(ix) आत्मानम्
(x) राजानः

सर्वनामशब्दाः
सर्वनामशब्दाः विशेषणरूपेण एव प्रयुज्यन्ते। अतः लिङ्गम् विभक्तिश्च विशेष्यपदानुसारमेव प्रजुज्यते। एतदाधारेणैव अध:प्रदत्तवाक्येषु रिक्तस्थानानि पूरयत-
(i) __________ ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)
(ii) __________ नाटकस्य रचयिता कः? (इदम्)
(iii) भाषणप्रतिस्पर्धायाः पुरस्कारः __________ बालिकया प्राप्तः? (किम्)
(iv) __________ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
(v) __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
(vi) __________ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)
(vii) __________ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
(viii) __________ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
(ix) __________ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
(x) __________ कथायाः रचयिता कः? (इदम्)
उत्तराणि:
(i) तेन
(ii) अस्य
(iii) कथा
(iv) भस्मिन्
(v) सर्वे
(vi) यासाम्
(vii) मम
(viii) पुण्याभिः
(ix) तस्याम्
(x) आस्थाः

एकादशतः पञ्चाशत्-पर्यन्तं संख्यापदानि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 9

प्रश्न 1.
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

(i) अहम् __________ (2) नेत्राभ्याम् पश्यामि।
(ii) __________ (1) पात्रे __________ (9) फलानां रसं वर्तते?
(iii) __________ (10) आननानि यस्य, सः दशननः कथ्यते।
(iv) मईमासे __________ (31) दिवसाः भवन्ति।
(v) विद्यालयस्य वार्षिकोत्सवः __________ (24) तारिकायां भविष्यति।
(vi) __________ (50) अर्धशतकमपि कथ्यते।
(vii) वेधशालायाः निर्माणम् __________ (18) शताब्द्याम् अभवत्।
(viii) __________ (4) वृक्षेभ्यः __________ (47) पत्राणि अपतन्।

(ix) चर्यायाम् __________ (33) विद्वांसः भागं गृहीतवन्तः।
उत्तराणि:
(i) द्वाभ्याम्
(ii) एकस्मिन्, नवानाम्
(iii) दश
(iv) एकत्रिंशत्
(v) चतुविंशतिः
(vi) पञ्चाशत्
(vii) अष्टादश
(viii) चतुर्थ्यः, प्तचत्वारिंशत्
(ix) त्रयस्तिंशत्

प्रश्न 2.
शुद्धं विकल्पं गोलाकारं कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 10

प्रश्न 3.
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

(i) वृक्षे __________ (2) काकौ स्तः (द्वि / द्वौ / द्वे)
(ii) उद्याने __________ (4) महिलाः भ्रमन्ति। (चत्वारः / चत्वारि / चतस्रः)
(iii) गजः __________ (4) पादैः चलति। (चतुर्भि: / चतुरै: / चतुर्थ्य:)
(iv) __________ (1) शाखायां खगाः कूजन्ति। (एकस्मिन् / एके / एकस्याम्)
(v) बालकाः __________ (3) शाखायां खादन्ति। (त्रीणि / त्रयः / तिस्रः)
(vi) एतेषां __________ (6) वृक्षाणां नामानि वदत। (षट / षण्णाम् / षट्नाम)
(vii) पाण्डवाः __________ आसन्। (पञ्चः, पञ्चाः, पञ्च)
उत्तराणि:
(i) द्वौ
(ii) चतस्रः
(iii) चतुर्भिः
(iv) एकस्याम्
(v) त्रीणि
(vi) षण्णाम्
(vii) पञ्म

प्रश्न 4(अ).
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
उत्तराणि:
नवचत्वारिंशत्, षट्चत्वारिंशत्, सप्तत्रिंशत्, द्वात्रिंशत्, पञ्चविंशतिः, एकविंशतिः, सप्तदश, एकादश, दश, षट्।

प्रश्न 4(आ).
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
उत्तराणि:
चत्वारः, सप्त, त्रयोदश, नवदश, चतुर्विंशतिः, अष्टाविंशतिः, षट्त्रिंशत्, द्विचत्वारिंशत्, पञ्चचत्वारिंशत्, पञ्चाशत्

प्रश्न 5.
ध्यानेन चिन्तयित्वा वदत लिखत च-

(i) मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
उत्तराणि:
‘षटत्रिंशत्’ फलानि

(ii) एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
उत्तराणि:
‘चत्वारिंशत्’ रुप्यकाणि

(iii) सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?
उत्तराणि:
‘अष्ट’ रुप्यकाणि

(iv) सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?
उत्तराणि:
तया ‘सप्तत्रिंशत्’ चॉकलेहाः वितरिताः ‘त्रयोदश’ चॉकलेहाः च अवशिष्टाः।

(v) विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।
उत्तराणि:
‘एकविंशतिः’ छात्रेभ्यः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *