Skip to content

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

प्रश्न 1.
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-

(i) ये छात्राः कक्षायां ध्यानेन पाठं ____________ (श्रु, लट्), ते अभीष्टं परिणाम। (लभ्, लट्)
उत्तराणि:
शृण्वन्ति, लभन्ते

(ii) भो छात्रा:! जंकभोजनं तु कदापि मा ____________। (भक्ष, लोट)
उत्तराणि:
भक्षयत

(iii) अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं ____________। (शक्, लट्)
उत्तराणि:
शक्नोति

(iv) पुत्र! ____________ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ____________। (लिख्, लोट)
उत्तराणि:
पश्य, लिख

(v) पितः! अद्याहम् ध्यानेन लिखित्वा भवते ____________। (दर्शय्, लुट)
उत्तराणि:
दर्शयिष्यामि

(vi) रमा आश्रमे पुष्पाणि ____________। (चि, लट्)
उत्तराणि:
चिनोति

(vii) यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ____________। (लभ्, लुट्)
उत्तराणि:
तप्स्ये

(viii) ये जनाः यत्किमपि आखद्यम् ____________। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ____________ (भू, लट्)
उत्तराणि:
भक्षयन्ति, भवन्ति

(ix) भो बाला:! कमपि प्राणिनं मा ____________। (तुद्, लोट)
उत्तराणि:
तुदत

(x) भवान् किं सत्यं ____________? (ब्रू, लट)
उत्तराणि:
ब्रवीति

प्रश्न 2.
समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-
यथा
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम्
रेलदुर्घटनायाम् अनेके जनाः आहताः।

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Q2
उत्तराणि:
(i) केचन जनाः तान् असेवन् परम् दु:खस्य – असेवन्त
(ii) ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – अस्ति
(iii) धनस्यूतम अचोरयः येन अनेकेषां तु – अचोरयन्
(iv) परिचयपत्रमपि न अमिलन्। इतोऽपि – अमिलत्
(v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः – दुःखेभ्यः
(vi) जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – यन्त्रैः
(vii) घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – आसन्

प्रश्न 3.
उचित-धातुरूपेण रिक्तस्थानानि पूरयत-

(i) न कोऽपि जानाति श्वः किम् ____________? (भू)
उत्तराणि:
भविष्यति

(ii) ह्यः त्वम् आपणात् किं ____________? (क्री)
उत्तराणि:
अक्रीणः

(iii) आगामीवर्षे अहम् विदेशम् ____________? (गम्)
उत्तराणि:
गमिष्यामि

(iv) अधुना त्वं किं ____________? (पच्)
उत्तराणि:
पचसि

(v) गतदिवसे अहम् एतत् पुस्तकम् ____________। (इष्)
उत्तराणि:
एच्छम्

(vi) परश्वः अहम् तव गृहे ____________। (स्था)
उत्तराणि:
स्थास्यामि

प्रश्न 4.
प्रदत्तैः पदैः वाक्यानि रचयत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Q4
उत्तराणि:
(i) सिञ्चति – मालाकारः पादपान सिञ्चति।
(ii) पठेयुः – ननु जनाः संस्कृंत पठेयुः।
(iii) कथयानि – अधुना अहं किं कथयानि?
(iv) पिबाव – आवाम् अपि जलं पिबाव।
(v) सेवामहे – क्यं मातरं पितरं च सेवामते।
(vi) आसन् – पाण्डवाः पञ्च आसन्।
(vii) लेखिष्यसि – त्वं कदा लेख लेखिष्यसि?
(viii) अपश्यः – त्वं किम् अपश्यः?
(ix) लभन्ते – जनाः सुखानि लभन्ते।
(x) अत्ति – कपोतः अन्नम्, अत्ति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *