Skip to content

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका

Shemushi Sanskrit Class 10 Solutions Chapter 10 भूकंपविभीषिका

प्रश्न 1.
अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तर:
समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
उत्तर:
भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपद: आसीत्।

(ग) पृथिव्याः स्खलनात् किं जायते?
उत्तर:
पृथिव्याः स्खलनात् महाकम्पनं जायते।

(घ) समग्रं विश्वं कैः आतंकित: दृश्यते?
उत्तर:
समग्रो विश्वः अशांत पञ्चतत्वैः आतंकित: दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर:
ज्वालामुख पर्वतनाम विस्फोटैरपि भूकम्पो जायते।

(च) कीदृशानि भवनानि धराशायीनि जायन्ते?
उत्तर:
बहुभूमिकानि भवनानि धराशायीनि जायन्ते।

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) भूकम्पविभीषिका विशेषेण कच्छजनपद ध्वंसावशेषेषु परिवर्तितवती।
उत्तर:
भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
उत्तर:
केः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
उत्तर:
विवशा: प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
उत्तर:
कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?

(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
उत्तर:
तदिदानीम् किम् विचारणीयं तिष्ठति?

प्रश्न 3.
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।
उत्तर:

  1. भौगर्मिक हिलचलैः भूकम्पः जायते।
  2. भूकम्पः प्राकृतिक आपदा इति कथ्यते।
  3. अयं (भूकम्पः) महा विनाशकारी आस्ति।
  4. मानवः भूकम्प समय कोऽपि कर्तुम् न समर्थो अस्ति।
  5. भूकम्पस्य विषये जागरूकता करणीया।

प्रश्न 4.
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत-

(क) समग्रं भारतम् उल्लासे मग्नः ___________। (अस् + लट् लकारे)
उत्तर:
अस्ति

(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं __________। (कृ + क्तवतु + ङीप्)
उत्तर:
कृतवती

(ग) क्षणेनैव प्राणिनः गृहविहीनाः ____________। (भू + लङ, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
अभवन्

(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ___________। (भू + लट्, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
भवन्ति

(ङ) मानवाः ____________ यत् बहुभूमिकभवननिर्माण करणीयम् न वा? (प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
उत्तर:
पृच्छन्ति

(च) नदीवेगेन ग्रामाः तदुदरे _____________। (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
उत्तर:
समविशेयुः।

प्रश्न 5.
सन्धिं/सन्धिविच्छेदं च कुरुत-
(अ) परसवर्णसन्धिनियमानुसारम्-

(क) किञ्च = __________ + च
उत्तर:
किञ्च = किम् + च

(ख) __________ = नगरम् + तु
उत्तर:
नगरन्तु = नगरम् + तु

(ग) विपन्नञ्च = ________ + _________
उत्तर:
विपन्नञ्च = विपन्नम् + च

(घ) __________ = किम् + नु
उत्तर:
किन्नु – किम् + नु

(ङ) भुजनगरन्तु = __________ + ___________
उत्तर:
भुजनगरन्तु = भुजनगरं + तु

(च) ___________ – सम् + चयः
उत्तर:
सञ्चयः = सम् + चयः

(आ) विसर्गसन्धिनियमानुसारम्-

(क) शिशवस्तु = __________ + ____________
उत्तर:
शिशवस्तु = शिशवः + तु

(ख) __________ = विस्फोटैः + अपि
उत्तर:
विस्फोटैरपि = विस्फोटः + अपि

(ग) सहस्रशोऽन्ये = ___________ + अन्ये
उत्तर:
सहस्रशोऽन्ये = सहस्त्रशः + अन्ये

(घ) विचित्रोऽयम् = विचित्रः + __________
उत्तर:
विचित्रोऽयम् = विचित्रः + अयम्

(ङ) ___________ – भूकम्पः + जायते
उत्तर:
भूकम्पोजायते = भूकम्पः + जायते

(च) वामनकल्प एव = ___________ + ____________
उत्तर:
वामनकल्प एव = वामनकल्प + एव

प्रश्न 6.
(अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क – ख
सम्पन्नम् – प्रविशन्तीभिः
ध्वस्तभवनेषु – सुचिरेणैव
निस्सरन्तीभिः – विपन्नम्
निर्माय – नवनिर्मितभवनेषु
क्षणेनैव – विनाश्य
उत्तर:
क – ख
सम्पन्नम् – विपन्नम्
ध्वस्तभवनेषु – नवनिर्मितभवनेषु
निस्सरन्तीभिः – प्रविशन्तीभि
निर्माय – विनाश्य
क्षणेनैव – सुचिरेणेव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत-
क – ख
पर्याकुलम् – नष्टाः
विशीर्णाः – क्रोधयुक्ताम्
उगिरन्तः – संत्रोट्य
विदार्य – व्याकुलम्
प्रकुपिताम् – प्रकटयन्तः
उत्तर:
क – ख
पर्याकुलम् – व्याकुलम्
विशीर्णाः – नष्टाः
उगिरन्तः – प्रकटयन्तः
विदार्य – संत्रोट्य
प्रकुपिताम् – क्रोधयुक्ताम्

प्रश्न 7.
(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा – परिवर्तितवती – परि + वृत् + क्तवतु + ङीप् (स्त्री)

(क) धृतवान् – __________ + ___________
उत्तर:
धृतवान् – धु + क्तवत

(ख) हसन् – __________ + ___________
उत्तर:
हसन् – हस + शत

(ग) विशीर्णा – वि + शस्त्र + क्त + ___________
उत्तर:
विशीर्णा – वि + शस्त्र + क्त + टापू

(घ) प्रचलन्ती – ___________ + _____________ + शतृ + ङीप् (स्त्री)
उत्तर:
प्रचलन्ती – प्र + चल + शतृ + ङीप् (स्त्री)

(ङ) हतः – __________ + ___________
उत्तर:
हतः – हुन + क्त

(आ) पाठात् विचित्य समस्तपदानि लिखत-

(क) महत् च तत् कम्पनं = ____________
उत्तर:
महाकम्पनम्

(ख) दारुणा च सा विभीषिका = ___________
उत्तर:
दारूण विभीषिक

(ग) ध्वस्तेषु च तेषु भवनेषु = ____________
उत्तर:
ध्वस्त भवनेषु

(घ) प्राक्तने च तस्मिन् युगे = ____________
उत्तर:
प्राग्युगे

(ङ) महत् च तत् राष्ट्र तस्मिन् = ____________
उत्तर:
महाराष्ट्रे।

अन्य परीक्षोपयोगी प्रश्नाः

प्रश्न 1.
पाठात् समुचित-विलोमपदानि चित्वा लिखत-
(पाठ से उचित विलोम शब्दों को चुनकर लिखिए)

(क) प्रसादः
उत्तर:
प्रकोपः

(ख) अविचलनम्
उत्तर:
संस्खलम्

(ग) मरणम्
उत्तर:
जीवनम्

(घ) अखण्डा, अखण्डिता
उत्तर:
विभाता

(च) व्यवस्थितम्
उत्तर:
विपर्यस्तम्

प्रश्न 2.
पाठात् समुचित-पर्याय-पदानि चित्वा लिखत-

(क) कक्षौ
उत्तर:
उदरे

(ख) विचलनम्
उत्तर:
सस्खसलनम्

(ग) निर्गच्छन्तीभिज्ञः
उत्तर:
निस्सन्तीभिः

(घ) उत्पाटिताः
उत्तर:
उत्खाता:

(च) विपत्त्युिक्तम्
उत्तर:
विपन्नम्।

प्रश्न 3.
रेखाइकित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(रेखांकित शब्दों के आधार पर प्रश्ननिर्माण कीजिए)

(क) धरां विदार्य बहिर्निष्क्रामति।
उत्तर:
का वदार्य वहिनिष्क्रामति?

(ख) वैज्ञानिक कथयन्ति।
उत्तर:
के कथयन्ति।

(ग) करुणकरुणं क्रन्द्रन्ति स्म।
उत्तर:
कीदृशं क्रन्दन्ति स्म?

(घ) भूमिः फालद्वये विभक्ता।
उत्तर:
का फालद्वये विभक्ता?

(च) इयं भकम्पस्य विभीषिका आसीत।
उत्तर:
इयं कस्य विभीषिका आसीत्।

योग्यताविस्तारः

भूकम्प परिचय-भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पत्ति होती है। कम्पन तरंग के रूप में विभिन्न दिशाओं में आगे चलता है। ये तरंगें सभी – दिशाओं में उसी प्रकार फैलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकड़ों को फेंकने से तरंगें उत्पन्न होती हैं।

धरातल पर कुछ स्थान ऐसे हैं जहा! भूकम्प प्रायः आते ही रहते हैं। उदाहरण के अनुसार- प्रशान्त महासागर के चारों ओर के प्रदेश, हिमाचल प्रदेश, गंग। एवं बह्मपुत्र का तटीय भाग, इन क्षेत्रों में अनेक भूकम्प आए जिनमें से कुछ तो अत्यधिक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराई से तीन कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को काफी ऊँचाई तक तीव्रता प्रदान करता है। फलस्वरूप तटीय क्षेत्र सर्वाधिक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्षिति, जल, पावक, गगन और समीर इन पष्टुचतत्वों में सन्तुलन बनाए रखकर प्राछतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित पष्ट्चतत्वों से सृष्टि विनष्ट हो सकती है?

भूकम्पविषये प्राचीनमतम्
प्राचीनः षिभिः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः छत: येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकालेऽपि आयान्ति स्मा
यथा-
वराहसंहितायाम्
क्षितिकम्पमाहुरेके मह्यन्तर्जलनिवासिसत्त्वकृतम्
भूभारखिन्नदिग्गजनिः श्वाससमुद्भवं चान्ये।
अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वनं करोत्यन्ये
केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः।।

मयूरचित्रे
कदाचित् भूकम्पः श्रेयसेऽपि कल्पते। एतादृशाः अपि उल्लेखाः अस्माकं साहित्ये समुपलभ्यन्ते यथा वारुणमण्डलमौशनसे-
प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे,
द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम्।
अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च,
प्रज्ञा मार्मरताश्चैव भयरोगविवर्जिताः ।।
उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये।
क्षेमारोग्यसुभिक्षार्थ वृष्टये च सुखाय च।
भूकम्पसमा एव अग्निकम्पः, वायुकम्पः, अम्बुकम्पः इत्येवमन्येऽपि भवन्ति।

Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Summary Translation in Hindi and English

पाठपरिचय-
हमारे वातावरण में भौतिक सुख-साधनों के साथ-साथ अनेकों आपदाए! भी लगी रहती हैं। प्राकृतिक आपदाए! जीवन को अस्त-व्यस्त कर देती हैं। कभी किसी महामारी की आपदा, बाढ़ तथा सूखे की आपदा या तूफान के रूप में भयङ्कर प्रलङ्कर प्रलय-ये सब हम अपने जीवन में देखते तथा सुनते रहते हैं। भूकम्प भी ऐसी ही आपदा है, जिस पर यहाँ दृष्टिपात किया गया है। इस पाठ के माध्यम से यह बताया गया है कि किसी भी आपदा में बिना किसी घबराहट के, हिम्मत के साथ किस प्रकार हम अपनी सुरक्षा स्वयं कर सकते हैं।

(1)

एकोत्तर द्विसहस्रखीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्र नृत्यगीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम्। भूकम्पस्य दारुण-विभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्रमिताः प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।

इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहस्रखीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान-देशे च धरायाः महत्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्य कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्य समुत्पद्यते।

शब्दार्थ:
पर्याकुलम् – परित:व्याकुलम् (चारों ओर से बेचैन)
विपर्यस्तम् – अस्तव्यस्तम् (अस्तव्यस्त)
विपन्नम् – विपनियुक्तम् (विपनिग्रस्त) मुसीबत में
दारुणविभीषिका – भयटरत्रासः (भययुक्त)
मवंसावशेषु – नाशोपरान्तम् अवशिष्टेषु (विनाश के बाद बची हुई वस्तु)
मृनिकावडनकमिव – मृनिकायाः वैडनकम् इव (मिट्टी के खिलौने के समान)
बहुभूमिकानि भवनानि – बहवः भूमिकाः येषु तानि भवनानि (बहुमंजिले मकान)
उत्खाताः – उत्पाटिताः (उखाड़े गये)
विशीर्णाः – नष्टाः (बिखर गये)
फालद्वये – खण्डद्वये (दो खण्डों में)
निस्सरन्तीभिः – निर्गच्छन्तीभिः (निकलती हुई)
दुर्वारः – दुःखेन निवारयितुं योग्यः (जिनको हटाना कठिन है)
महाप्लावनम् – महत् प्लावनम् (विशाल बाढ़)
क्षुत्क्षामकण्ठः – क्षुधा क्षामः कण्ठाः येषाम् ते (भूख से दुर्बल कण्ठ वाले)
कालकवलिताः – दिवंगताः (मृत्यु को प्राप्त हुए)
संस्खलनम् – विचलनम् (स्थान से हटना)
जनयति – उत्पनं करोति (उत्पन्न करती है)

सरलार्थ – सन् 2001 ई. में गणतन्त्र दिवस समारोह पर जब पूरा भारत नृत्य-गीत-संगीत आदि के उल्लास (हर्ष) में मग्न था, तभी अकस्मात् गुजरात राज्य पूरी तरह व्याकुल, अस्त-व्यस्त, करुणा चीखों से घिरा हुआ और आपदा से ग्रस्त हो गया। भूकम्प की भंयकर आपदा ने सारे गुजरात को विशेष रूप से कच्छ जिले को खण्डहरों में बदल दिया। भूकम्प का केंद्र भुज नगर तो मिट्टी के खिलौने की भांति चकनाचूर कर गया। बहुमंजिले भवन क्षण-भर में धराशायी हो गया। बिजली के खम्भे उखड़ गए। घर की सीढ़ियाँ व रास्ते बिखर गए। धरती दो भागों में बटॅगई। धरती के अन्दर से निकलती हुई दुर्निवार जलधाराओं से बाढ़ का दृश्य उपस्थित हो गया। हजारों प्राणी तो क्षण-भर में ही मर गए। टूटे हुए भवनों में दबे (फसे) हुए हजारों दूसरे लोग सहायता के लिए करुण स्वर पुकार रहे थे। हा दैव भूख से सूखे (दुबले) हुए गले वाले कुछ बच्चे तो ईश्वर की कृपा से ही दो-तीन दिनों तक जीवित रह पाये।

यह थी कच्छ के भूकम्प की भंयकर (भीषण) आपदा। सन् 2005 ई. में भी कश्मीर प्रांत मे और पाकिस्तान में बहुत तेज भूकम्प आया था। जिसकारण से लगभग एक लाख लोग अकाल मौत को प्राप्त हो गए। भूमि क्यों काँपती है? इस विषय में वैज्ञानिक कहते हैं कि-पृथ्वी के आंतरिक भाग में स्थित बड़ी-बड़ी चट्टानें (प्लेटें) जब आपसी रगड़ से टूटती है। तब भयंकर स्खलन (स्थान-परिवर्तन/सरकाव) और स्खलन से कम्पन उत्पन्न होता है। वहीभयानक कम्पन पृथ्वी के ऊपरी तल पर आकर भयंकर कम्पन (तरंगें) पैदा करता है जिससे महाविनाश का दृश्य पैदा हो जाता है।

(2)

ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारंगत्या धरा पर्वत वा विदार्य बहिनिष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताईतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति।

निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्यं जनयन्ति। यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माण न करणीयम्। तटबन्ध निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

शब्दार्थ:
भूकम्पविशेषज्ञाः – भुवः कम्पनरहस्यस्य ज्ञातार: (भूमि के कम्पन के रहस्य को जानने वाले)
खनिजम् – उत्खननात् प्राप्तं द्रव्यम् (भूमि को खोदने से प्राप्त वस्तु)
क्वथयति – उनप्तं करोति (उबालती है, तपाती है)
विदार्य – विदीणष्ट्वद्व छत्वा, भित्वा (फाड़कर)
पार्श्वस्थ-ग्रामाः – निकटस्थः ग्रामाः (समीप के गाँव)
उदरे – कुक्षौ (पेट में)
समाविशन्ति – अन्तः गच्छन्ति (समा जाती हैं)
उगिरन्तः – प्रकटयन्तः (प्रकट करते हुए)
उपशमनस्य – शान्तेः (शान्त करने का)
वामनकल्पः – वामनसदृशः (बौना)
निर्माय – निर्माणं छत्वा (बनाकर)
पुञ्जीकरणीयम् – संग्रहणीयम् (इकट्ठा करना चाहिए)
योगक्षेमाभ्याम् – अप्राप्तस्य प्राप्तिः योगः, प्राप्तस्य रक्षणं क्षेमः ताभ्याम् (अप्राप्त की प्राप्ति योग है प्राप्त की रक्षा क्षेम है-उन दोनों के लिए)

सरलार्थ- भूकम्प विशेषज्ञ कहते है कि …….. पवंतो के विस्फाटा से भी …….. भीतर स्थित अग्नि जब खनिल-मिट्टी चट्टानों आदि को एक साथ दहकाती है तब वह सारा लावा बनकर अनिवारवीय गति (वेग) से धरती या पर्वत को फाड़कर बाहर निकालता है तब आकाश धुएँ तथा राख से ढक जाता है। सेल्सियस ताप की मात्रा 800 डिग्री होने पर लावा जब नदी के वेग (रफ्तार) से बहता है तब पास में स्थित गांव या शहर उसके पेट (गर्भ) में क्षणभर में ही समा जाते हैं।

सरलार्थ – और विवश प्राणी मारे जाते है। ज्वाला को उगलते हुए ये पर्वत भी भयंकर भूकम्प उत्पन्न कर देते है। यद्यपि भूकम्प भाग्य का प्रकोप है। इसे शान्त करने का कोई भी स्थायी उपाय दिखाई नहीं देता है। प्रकति के सामने विज्ञान के घमण्ड वाला मानव आज भी बौना ही है फिर भी भूकम्प का रहस्य जानने वाले वैज्ञानिक कहते है कि बहुमंजिला भवनो का निर्माण नहीं करना चाहिए। तट को बाँधकर (बाँध) निर्माण के लिए नदी का जल भी एक स्थान पर सञ्चित नहीं करना चाहिए। अन्यथा असंतुलन के कारण भूकम्प पैदा हो सकते हैं वस्तुतः पञ्चतत्व- ‘पृथ्वी,जल, अग्नि, वायु तथा आकाश’ शान्त रहकर ही भूतल का योग (अप्राप्त की प्राप्ति) तथा क्षेम (प्राप्त की रक्षा) कर सकते हैं वे (पञ्चतत्व) ही अशांत होकर महाविनाश को पैदा करते हैं।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *