Skip to content

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा

Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा

Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) बुद्धिमती कुत्र व्याघ्र ददर्श?
उत्तराणि:
गहनकानने

(ख) भामिनी कया विमुक्ता?
उत्तराणि:
निजबुद्ध्या

(ग) सर्वदा सर्वकार्येषु का बलवती?
उत्तराणि:
बुद्धिः

(घ) व्याघ्रः कस्मात् बिभोति?
उत्तराणि:
मानुषात्

(ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तराणि:
शृगालम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) बुद्धिमती केन उपेता पितुहं प्रति चलिता?
उत्तराणि:
बुद्धिमती पुत्रद्वयोपेता पितृर्गह प्रति चलिता।

(ख) व्याघ्रः किं विचार्य पलायित:?
उत्तराणि:
काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः।

(ग) लोके महतो भयात् कः मुच्यते?
उत्तराणि:
लोके महतो भयात् बुद्धिमान् मुच्यते।

(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तराणि:
यत् मानुषादपि बिभेषि इति वदन् जम्बुक: व्याघ्रस्य उपहास कराति।

(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तराणि:
बुद्धिमती शृगाल उक्त्वती-“रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।

प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तराणि:
तत्र किम् नाम राजपुत्रः वसति स्म?

(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
उत्तराणि:
बुद्धिमती कया पुत्रौ प्रहृतवती?

(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तराणि:
कम् दृष्ट्वा धूर्तः शृगालः अवदत्?

(घ) त्वं मानुषात् विभषि।
उत्तराणि:
त्वम् कस्मात् विभेषि?

(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तराणि:
पुरा त्वया कस्मै व्याघ्रत्रय दत्तम्?

प्रश्न 4.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-

(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
उत्तराणि:
बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृह प्रति चलिता।

(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
उत्तराणि:
मोर्गे सा एकं व्याघ्रम् अपश्यत्।

(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
उत्तराणि:
व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।

(घ) मोर्गे सा एकं व्याघ्रम् अपश्यत्।
उत्तराणि:
व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम्।
उत्तराणि:
जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

(च) बुद्धिमती पुत्रद्वयेन उपेता पितृह प्रति चलिता।
उत्तराणि:
प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
उत्तराणि:
‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।

(ज) गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः।
उत्तराणि:
गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

प्रश्न 5.
सन्धिं / सन्धिविच्छेदं व कुरुत-

(क) पितुर्गृहम् – ______ + ________
(ख) एकैक: – ______ + ________
(ग) ______ – अन्यः + अपि
(घ) ______ – इति + उक्त्वा
(ङ) ______ – यत्र + आस्ते
उत्तराणि:
(क) पितुहम् – पितुः + गृहम्
(ख) एकैकः – एक + एकः
(ग) अन्योऽपि – अन्यः + अपि
(घ) इत्युक्त्वा – इति + उक्त्वा
(ङ) यत्रास्ते – यत्र + आस्ते

प्रश्न 6.
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श – (दर्शितवान्, दृष्टवान्)
(ख) जगाद – (अकथयत्, अगच्छत्)
(ग) ययौ – (याचितवान्, गतवान्)
(घ) अत्तुम् – (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते – (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते – (पश्यति, इच्छति)
उत्तराणि:
(क) ददर्श – दृष्टवान्
(ग) जगाद – अकथयत्
(ङ) ययौ – गतवान्
(छ) अत्तुम् – खादितुम्
(झ) मुच्यते – मुक्तो भवति
(ट) ईक्षते – पश्यति

प्रश्न 7(अ).
पाठात् चित्वा पर्यायपदं लिखत-

(क) वनम् – _________
(ख) शृगालः – _________
(ग) शीघ्रम् – _________
(घ) पत्नी – _________
(ङ) गच्छसि – _________
उत्तराणि:
(क) वनम् – काननम्
(ख) शृगालः – जम्बुक:
(ग) शीघ्रम् – सत्वरम्
(घ) पत्नी – भार्या
(ङ) गच्छसि – यासि

प्रश्न 7(आ).
पाठात् चित्वा विपरीतार्थकं पदं लिखत-

(क) प्रथमः – _________
(ख) उक्त्वा – _________
(ग) अधुना – _________
(घ) अवेला – _________
(ङ) बुद्धिहीना – _________
उत्तराणि:
(क) प्रथमः – द्वितीयः
(ख) उक्त्वा – श्रुत्वा
(ग) अधुना – तदा
(घ) अवला – वेला
(ङ) बुद्धिहीना – बुद्धिमती

परियोजनाकार्यम्
बुद्धिमत्याः स्थाने आत्मानं परिकल्प्य तद्भावनां स्वभाषया लिखत।
विद्यार्थी स्वयं करें।

योग्यताविस्तारः
यह पाठ शुकसप्ततिः नामक प्रसिद्ध कथाग्रन्थ से सम्पादित कर लिया गया है। इसमें अपने दो छोटे-छोटे पुत्रों के साथ जंगल के रास्ते से पिता के घर जा रही बुद्धिमती नामक नारी के बुद्धिकौशल को दिखाया गया है, जो सामने आए हुए शेर को डराकर भगा देती है। इस कथाग्रन्थ में नीतिनिपुण शुक और सारिका की कहानियों के द्वारा अप्रत्यक्ष रूप से सद्वृत्ति का विकास कराया गया है।

भाषिकविस्तारः
ददर्श-दृश् धातु, लिट् लकार, प्रथम पुरुष, एकवचन
विभेषि ‘भी’ धातु, लट् लकार, मध्यम पुरुष, एकवचन।
प्रहरन्ती – प्र + ह्र धातु, शतृ प्रत्यय, स्त्रीलिङ्ग प्र० वि० एकवचन।
गम्यताम् – गम् धातु, कर्मवाच्य, लोट् लकार, प्रथमपुरुष, एकवचन।
ययौ – ‘या’ धातु, लिट् लकार, प्रथमपुरुष, एकवचन।
यासि – गच्छसि ‘या’ धातु लट् लकार, मध्यम्पुरुष, एकवचन।

समास
गलबद्धशृगालक: – गले बद्धः शृगालः यस्य सः।
प्रत्युत्पन्नमतिः – प्रत्युत्पन्ना मतिः यस्य सः।
जम्बुककृतोत्साहात् – जम्बुकेन कृतः उत्साहः-जम्बुककृतोस्साहः तस्मात्।
पुत्रद्वयोपेता – पुत्रद्वयेन उपेता।
भयाकुलचित्तः – भयेन आकुल: चित्तम् यस्य सः।
व्याघ्रमारी – व्याघ्रं मारयति इति।
गृहीतकरजीवितः – गृहीतं करे जीवितं येन सः।
भयङ्करा – भयं करोति या इति।

ग्रन्थ परिचय- शुकसप्ततिः के लेखक और काल के विषय में यद्यपि भ्रान्ति बनी हुई है, तथापि इसका काल 1000 ई. से 1400 ई. के मध्य माना जाता है। हेमचन्द्र ने (1088-1172) में शुकसप्ततिः का उल्लेख किया है। चौदहवीं शताब्दी में फारसी भाषा में ‘तूतिनामह’ नाम से अनूदित हुआ था।

शुकसप्ततिः का ढाँचा अत्यन्त सरल और मनोरंजक है। हरिदत्त नामक सेठ का मदनविनोद नामक एक पुत्र था। वह विषयासक्त और कुमार्गगामी था। सेठ को दु:खी देखकर उसेक मित्र त्रिविक्रम नामक ब्राह्मण ने अपने घर से नीतिनिपुण शुक और सारिका लेकर उसके घर जाकर कहा-इस सपत्नीक शुक का तुम पुत्र की भाँति पालन करो। इसका संरक्षण करने से तुम्हारा दुख दूर होगा। हरिदत्त ने मदनविनोद को वह तोता दे दिया। तोते की कहानियों ने मदनविनोद का हृदय परिवर्तन कर दिया और वह अपने व्यवसाय में लग गया।

व्यापार प्रसंग में जब वह देशान्तर गया तब शुक ने अपनी मनोरंजक कहानियों से उसकी पत्नी का तब तक विनोद करता रहा जब तक उसका पति वापस नहीं आ गया। संक्षेप में शुकसप्ततिः अत्यधिक मनोरंजक कथाओं का संग्रह है।
हन् (मारना) धातोः रूपम्।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा 1
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा 2

Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. गद्यांशम् पाठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्र्यात् पुत्रौ चपेटया प्रहृत्य जगाव-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?
अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लल्याने।”

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. सा बुद्धिमती कुत्र एकं व्याघ्रं ददर्श?
  2. बुद्धिमती पुत्रद्वयोपेता कुत्र चालिता?
  3. ग्रामस्य नाम किमस्ति?

उत्तराणि:

  1. गहनकानने
  2. पितुर्ग्रहम्
  3. देउल:

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. सा पुत्रौ-चपेटया प्रहत्य किम् जगाद?
  2. एकदा तस्य भार्या कि प्रति चलिता?

उत्तराणि:

  1. सा पुत्रौ चपेटया प्रहत्य जगाद-कथमेकैकशो व्याघ्रभक्षणाय कलह कुरुथ:? अयम् एकः तावत् विभज्य भुज्यताम्/पश्चाद् अन्यो द्वितीयः कश्चित् लक्ष्यते।
  2. एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘जगाद इति क्रियापदस्य कर्तृपदं किम्?
  2. भार्या’ इतिपदस्य विशेषणपदं किम्?
  3. ‘आगच्छन्तम्’ इति क्रियापदस्य विपर्यय पदं गद्यांशे किम्?
  4. अनुच्छेदे ‘राजपुत्रः’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तराणि:

  1. सा
  2. बुद्धिमती
  3. गच्छन्तम्
  4. वसति स्म

(ख) इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥
भयाकुलं व्याघ्नं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह-“भवान् कुतः भयात् पलायितः?”
व्याघ्रः-गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाह हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः-व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि?
व्याघ्रः-प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कीदृशः व्याघ्रः नष्टः?
  2. धूर्तः शृगालः किम् कुर्वन्तम् अवदत्?
  3. व्याघ्रण किम् आवेदितम्?

उत्तराणि:

  1. भयाकुलचितः
  2. हसन्
  3. महत्कौतुकम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. व्याघ्रः जम्बुकम् प्रति किम् कथयति?
  2. इति श्रुत्वा किं मत्वा व्याघ्रः भयाकुलचित्त नष्ट:!

उत्तराणि:

  1. व्याघ्रः जम्बुकम् प्रति कथयति-गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
  2. इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘जम्बुकः’ इति पदस्य पर्यायपदं गद्यांशे किमस्ति?
  2. ‘शृगालः’ इतिपदस्य विशेषणपदं गद्यांशे किं प्रयुक्तम्?
  3. ‘रुदन्’ इति क्रियापदस्य विपर्यय पदं गद्यांशे किम्?
  4. अनुच्छेदे ‘हसन्नाह’ इति क्रियापदस्य कर्तृपदं किम्?

उत्तराणि:

  1. शृगालः
  2. धूर्तः
  3. हसन्
  4. शृगालः

(ग) जम्बुक:-स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्युखपीक्षते यदि, तर्हि त्वया अहं हन्तव्य इति।
व्याघ्रः-शृगाल! यदि त्वं मां मुक्त्वा यासि सदा वेलाप्यवेला स्यात्।
जम्बुक:-यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ। शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्तयङ्गल्या तर्जयन्त्युवाच-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्यायैकमानीय कथं यासि वदाधुना।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. व्याघ्रजम्बुकौ कुत्र ययौ?
  2. “त्वया अहं हन्तव्यः” इति कः कथयति?
  3. यदि शृगालः व्याघ्र मुक्त्वा यास्यति तदा का स्यात्?

उत्तराणि:

  1. काननम्
  2. जम्बुक:
  3. वेलाप्यवेला

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. सा बुद्धिमती किम् चिन्तितवती।
  2. सा प्रत्युत्पन्नमतिः बुद्धिमती कथम् उवाच?

उत्तराणि:

  1. सा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याधात् कथं मुच्यताम्?
  2. प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. शीघ्रम्’ इति पदस्य पर्यायपदं गद्यांशे किमस्ति?
  2. ‘बद्ध्वा’ इति पदस्य विपर्ययपदं गद्यांशे किम्?
  3. ‘सा धूर्ता’ अत्र विशेषणपदं किम्?
  4. संवादे ‘उवाच’ इति क्रियापदस्य कर्तृपदं किम्?

उत्तराणि:

  1. सत्वरम्
  2. मुक्त्वा
  3. धूर्ता
  4. सा

2. अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियतम्-

(क) बुद्धिमती पितुर्ग्रह प्रति चलिता।
(i) कस्मै
(ii) कम्
(ii) कयो
(iv) के
उत्तराणि:
(ii) कम्

(ख) सा धाष्ात् पुत्रौ चपेटया जगाद।
(i) कस्मात्
(ii) कीदृशम्
(iii) कम्
(iv) कः
उत्तराणि:
(i) कस्मात्

(ग) मार्गे सा एकं व्यानं ददर्श।
(i) कयो
(ii) के
(iii) कुत्र
(iv) कम्
उत्तराणि:
(iv) कम्

(घ) सा व्याघ्रमागच्छन्तं दृष्ट्वा उवाच।
(i) का
(ii) कीदृशम्
(iii) कम्
(iv) कुत्र
उत्तराणि:
(i) का

(ङ) व्याघ्रमारी काचिदियमिति मत्वा भयाकुलचित्तो नष्टः।
(i) कीदृशः
(ii) का
(iii) किमर्थम्
(iv) कस्मात्
उत्तराणि:
(ii) का

(च) कश्चित् धूर्तः शृगालः हसन् आह।
(i) कीदृशः
(ii) कः
(ii) केन
(iv) कुत्र
उत्तराणि:
(i) कीदृशः

(छ) गच्छ, जम्बुक! किञ्चिद् गूढप्रदेशम्।
(i) कः
(ii) केन
(iii) कीदृशम्
(iv) का
उत्तराणि:
(iii) कीदृशम्

(ज) त्वम् मानुषादपि बिभेषि।
(i) कस्मात्
(ii) केन
(iii) कः
(iv) कुत्र
उत्तराणि:
(i) कस्मात्

(झ) पुत्रौ व्याघ्रक्षणाय कलहं कुरुथः।
(i) किमर्थम्
(ii) कः
(iii) केन
(iv) कुत्र
उत्तराणि:
(i) किमर्थम्

(ञ) माम् निजगले बद्ध्वा चल सत्वरम्।
(i) कुत्र
(ii) किमर्थम्
(iii) कः
(iv) कुत्र
उत्तराणि:
(i) कुत्र

(ट) परं प्रत्युपन्नमतिः सा जम्बुकम् उवाच।
(i) कीदृषः
(ii) कीदृशी
(iii) का
(iv) कः
उत्तराणि:
(ii) कीदृशी

(ठ) पुरा त्वया मह्यम् त्रय व्याघ्र दत्तम्।
(i) कया
(ii) केन
(iii) कस्यै
(iv) कस्मै
उत्तराणि:
(ii) केन

(ड) व्याघ्रः शृगालेन सहितं पुनः आगच्छत्।
(i) कम्
(ii) कस्मात्
(iii) कथम्
(iv) केन
उत्तराणि:
(iv) केन

(ढ) देउलाख्यो ग्रामे राजसिंह वसतिस्म।
(i) कस्मिन्
(ii) कीदृशे
(iii) कयो
(iv) के
उत्तराणि:
(i) कस्मिन्

(ण) तत्र राजसिंहः नाम राजपुत्रः वसतिस्म्
(i) कुत्र
(ii) यत्र
(iii) कस्मिन
(iv) कः
उत्तराणि:
(i) कुत्र

3. अधोलिखित श्लोकानाम् अन्वयं मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्।

(क) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमॉल्लोके मुच्यते महतो भयात्॥

अन्वयः
सा भामिनी निज (i) ________ व्याघ्रस्य भयात् (ii) ________ लोके अन्यः अपि (iii) ________ (निजबुद्ध्या ) महतो (iv) ________ मुजयते।
मञ्जूषा- भयात्, बुद्ध्या, बुद्धिमान्, विमुक्ता
उत्तराणि:
(i) बुद्ध्या
(ii) विमुक्ता
(iii) बुद्धिमान्
(iv) भयात्

(ख) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्यायैकमानीय कथं यासि वदाधुना।।
इत्युक्ता धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः।।

अन्वयः
रे रे धूर्त पुरा त्वया (i) ________ व्याघ्र (ii) ________ दत्तम्। विश्वास्य (अपि) अद्य (iii) ________ आनीय कथं यासि इति अधुना (iv) ________
मञ्जूषा- मह्यम्, त्रयं, वद, एकम्।
उत्तराणि:
(i) त्रयं
(ii) मह्यम्
(iii) एकम्
(iv) वद

4. अधोलिखित श्लोकानाम् भावार्थम् मञ्जूषायाः सहायतया उचित-क्रमेण पूरयत्-

(क) निजबुध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाल्लोके मुच्यते महतो भयात्॥

भावार्थ:
यथा सा रूपवती स्त्र निज (i) _______ प्रमोवेण व्याघ्रस्य (ii) _______ विमुक्ता तथा अस्मिन् संसारे यः (iii) _______ भवाम् अर्थात् यः बुद्धे (iv) _______ करोति सः अपि (सोऽपि) महतो भयात् मुच्यते (भुक्तः भवति)।
मञ्जूषा- बुद्धिमान्, भयात्, उपयोग, बुद्धः
उत्तराणि:
(i) बुद्धः
(ii) भयात्
(iii) बुद्धिमान्
(iv) उपयोगं

(ख) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्यायैकमानीय कथं यासि वदाधुना।।
इत्युक्ता धाविता तूर्ण व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः।।

भावार्थ:
अस्य भावोऽस्ति यत् अस्मिन संसारे सर्वेषु कार्याषु (i) _________ च बुद्धि एवं बलयुक्ता भवति (ii) _________ बलस्य अन कस्यापि (iii) _________ कदापि न तिष्ठति। अनेनं एवं जन: (iv) _________ पूरायितुम् शक्तोति।
मञ्जूषा- बल, कालेषु, स्वकामनाः, बुद्धेः
उत्तराणि:
(i) कालेषु
(ii) बुद्धेः
(iii) बलं
(iv) स्वकामनः

(ग) बुद्धिर्बलवती तन्वि सर्वकार्येषु सवर्दा।

भावार्थ:
अस्य भावोऽस्ति यत् अस्मिन संसारे सर्वेषु (i) _________ च बुद्धि एवं बलयुक्ता भवति। (ii) _________ बलस्य अने कस्यापि (iii) _________ कदापि न तिष्ठति। अनेन एवं जनः (iv) _________ पूरयितुम् शक्तोति।
मञ्जूषा- बुद्धेः, बलं, स्वकामनः, कालेषु.
उत्तराणि:
(i) कालेषु
(ii) बुद्धः
(iii) बलं
(iv) स्वकामनाः

5. (अ) निम्नलिखितानां वाक्यानां कथाक्रमानुसारम् संयोजित्वा पुनः लिखत।
(क) बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।
(ख) तस्यभार्या बुद्धिमती आसीत्।
(ग) मार्गे सा एकं व्याघ्रं ददर्श।
(घ) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ङ) राजसिंहः नाम राजपुत्रः वसति स्म।
(च) अस्ति देउलाख्यो नाम ग्रामः।
(छ) सा पुत्रद्वयोपेता पितृहं प्रति चलिता।
(ज) सा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद।
उत्तराणि:
(क) अस्ति देउलाख्यो नाम ग्रामः।
(ख) राजसिंहः नाम राजपुत्रः वसति स्म।
(ग) तस्यभार्या बुद्धिमती आसीत्।
(घ) सा पुत्रद्वयोपेता पितृह प्रति चलिता।
(ङ) मार्गे सा एकं व्याघ्र ददर्श।
(च) सा धाष्ात् पुत्रौ चपेटया प्रहत्य जगाद।
(छ) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ज) बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।

(आ) (क) कथम् एकैकशः व्याघ्रभक्षणाय कलह कुरुथः।
(ख) कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
(ग) त्वम् मानुषादपि बिभेषि।
(घ) तस्यद्वभार्या बुद्धिमती पुत्रयोपेता पितृह प्रति चलित।
(ङ) भवान् कुतः भयात् पलायितः।
(च) तौ एव विभज्य भुज्यताम्।
(छ) व्याघ्रः भयाकुलचित्तो नष्टः
(ज) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
उत्तराणि:
(क) तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितृहं प्रति चलिता।
(ख) कथम् एकैकशः व्याघ्रभक्षणाय कलहं कुरुथः।
(ग) तौ एव विभज्य भुज्यताम्।
(घ) व्याघ्रः भयाकुलचित्तो नष्टः।
(ङ) कश्चित् धूर्तः शृगालः हसन्नं अवदत्।
(च) भवान् कुतः भयात् पलायितः।
(छ) त्वम् मानुषादपि बिभेषि।
(ज) बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।

6. पर्यायपदानि समुचित मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q6
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q6.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q6.2
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q6.3

7. (अ) ‘क’ स्तम्भे विशेषणपदं लिखितम् ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q7
उत्तराणि:
(क) (vi)
(ख) (i)
(ग) (ii)
(घ) (vii)
(ङ) (iii)
(च) (iv)
(छ) (v)

(आ) उदाहरणमनुसृत्य अधोलिखितानि विशेषण-विशेष्य-पदानि प्रयुज्य वाक्यानि रयचत्-
कौतुकी कृष्णः – कौतुकी कृष्णः कपिलायाः धनो: दुग्धं पिबति।
(क) चतुरा नारी – __________________
(ख) निर्धनाय पुरुषाय – __________________
(ग) तीक्ष्णैः शरैः – __________________
(घ) विशालेषु वृक्षेषु – __________________
उत्तराणि:
(क) चतुर नारी पुष्पाणि मालायां ग्रध्नाति।
(ख) वयं निर्धनाय पुरुषाय शैत्ये शोभनानि वस्त्राणि यच्छन्ति।
(ग) सः तीक्ष्णैः शरैः हरिणं हन्ति।
(घ) वानरः विशालेषु वृक्षेषु फलानि खादति।

8. विपर्ययपदानि समुचित मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q8
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q8.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q8.2
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 2 बुद्धिर्बलवती सदा Additional Q8.3

Leave a Reply

Your email address will not be published. Required fields are marked *