Skip to content

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम्

यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गई मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य-संरचना कर सकते हैं।

1. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q1
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q1.1
वाक्यानि
(i) अत्र रक्षाबन्धनपर्वणः आयोजनं भवति।
(ii) भगिनी अग्रजस्य मणिबन्धे रक्षासूत्रस्य बन्धनं करोति।
(iii) तस्याः अनुजः अपि स्वक्रमस्य प्रतीक्षा करोति।
(iv) अग्रजस्य रक्षाबन्धनं कृत्वा भगिनी अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
(v) मातापितरौ रक्षाबन्धनं दृष्ट्वा मोदेते।

2. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q2
वाक्यानि
(i) इदम् चित्रम् जलौघस्य अस्ति।
(ii) ग्रामस्य क्षेत्राणि गृहाणि च जलमग्नानि सन्ति।
(iii) विमानानि जलौघपीडितेभ्यः भोजनपुतकानि क्षिपन्ति/पातयन्ति।
(iv) सैनिक: वृद्धस्य सहायताम् कृत्वा तम् नौकायाम् आरोहयति।
(v) जनाः सहायतार्थं आवाह्नकुर्वन्ति/आवाह्यन्ति।

3. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q3
वाक्यानि
(i) इदं चित्र अन्तराष्ट्रियसीमाक्षेत्रस्य अस्ति।
(ii) अत्र देशरक्षकम्यः अनेक सनिकाः सन्ति।
(ii) ते पलायितौ आतङ्कवादिनौ धृत्वा देशं रक्षन्ति।
(iv) अत्र प्रहरिणः भुक्षुण्डिं गृहीत्वा निशिवासरः देशस्य रक्षां कुर्वन्ति।
(v) देशरक्षकेभ्यः नमः।

4. अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q4
वाक्यानि
(i) अस्मिन् चित्रे रेलयानस्य दुर्घटनायाः वर्णनम् अस्ति।
(ii) पतितानि जनाः उत्थाय इतस्यतः धावन्ति।
(iii) विपत्तौ धैर्यस्य आवश्यकता लवति।
(iv) चिकित्सा परिचारिकाः च वणितम् जनाः चिकित्सां कुर्वन्ति।
(v) अद्यत्वे रेलयानम् एक महत्वपूर्ण परिवहनं वर्तते।

5. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q5
वाक्यानि
(i) अस्मिन् चित्रे एकं व्यस्तं मार्ग दृश्यते।
(ii) मार्गे वृक्षाः गृहाणि च अवि दृश्यते।
(iii) तत्र एकः आरक्षक: यातायातस्य सुरक्षायै तिष्ठति।
(iv) यदा चालक: आत्मरक्षायै यातायातस्य नियमान् पालयति तदा यातायात् निर्बाधम् भवितुं शक्नोति।
(v) अतः सर्वैः जनाः यातायातस्य नियमान् पालनीया।

6. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q6
वाक्यानि
(i) इदम् चित्रम् श्रावणमासस्य वर्षायाः अस्ति।
(ii) आकाशे इन्द्रधनुषम् अस्ति।
(iii) मयूरः प्रसन्नं भूत्वा नृत्यति।
(iv) मण्डूकाः टर्र-टर्र इति शब्द कुर्वन्ति।
(v) वर्षायां वृक्षेषु पुष्पाणि पत्राणि च स्वच्छनि दृश्यन्ते।

7. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q7
वाक्यानि
(i) इदम् कारयानयोः, दुर्घटनायाः चित्रम् अस्ति।
(ii) अत्र द्वौ नरौ कुद्धौ स्तः।
(iii) एकस्य कारयानस्य क्षतिग्रस्ते अभवत्।
(iv) सः नरः आक्रोशपूर्वकम् दोषारोपणम् करोति।
(v) अन्यत् नरः स्वदोष मन्यते। अत्र क्षमाभावस्य धैर्यस्य च आवश्यकता अस्ति।

8. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q8
वाक्यानि
(i) इदं चित्रं फल आपणस्य अस्ति।
(ii) अत्र आपणे अनेकानि फलानि सन्ति। यथा-कदलीफलानि, अमृतफलम्, नारिकेलानि च।
(iii) जनाः अत्र फलानि क्रेतुम् आगतानि सन्ति।
(iv) फलविक्रेता ग्राहकाय फलानि तोलयति।
(v) फलभक्षणम् स्वास्थ्यवर्धनम् भवति।

9. अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q9
वाक्यानि
(i) इदम् चित्रम् क्रीडाङ्गणस्य अस्ति।
(ii) अत्र एकः रेफ्री/प्रशिक्षकः सप्त बालिकाः च दृश्यते।
(iii) अत्र एका धावन-प्रतियोगिता भवति।
(iv) तत्र एक: विजेतृमञ्चम् अस्ति। तस्य उपरि प्रथम, द्वितीय तृतीय स्थाने च लिखिताः आसन्।
(v) प्रशिक्षक: सीटिकारवं कर्तुं तत्परः अस्ति।

10. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 4 चित्रवर्णनम् Q10
वाक्यानि
(i) अस्मिन् चित्रे एकस्य क्षेत्रस्य दृश्यम् अस्ति।
(ii) कृषक: हलम् कर्षतः वृषभौ चालयति।
(iii) जलः अभावात् सः मेघानाम् प्रतीक्षा करोति।
(iv) सूर्यातपे परिश्रम कारणात् तस्य शरीरम् स्वेदपूर्णम् भवति।
(v) अन्नोत्पादने योगदानम् अस्मात् कारणात् कृषकम् अन्नदाता अपि कथ्यते।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *