Skip to content

NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि

NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि

Detailed, Step-by-Step NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 12 दशमः त्वम असि Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation. https://ncertsolutions.guru/ncert-solutions-for-class-6-sanskrit-chapter-12/

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 12 दशमः त्वम असि

अभ्यासः

Class 6 Sanskrit Chapter 12
प्रश्न 1.
उच्चारणं कुरुत
(उच्चारण करें)
NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 1

Sanskrit Class 6 Chapter 12
प्रश्न 2.
प्रश्नानाम् उत्तराणि लिखत
(प्रश्नों के उत्तर लिखें)
(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कं निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः किम् अवदत्?
उत्तर:
(क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय नदीम् अगच्छन्।
(ग) दशमः नद्यां मग्नः इति ते निश्चयम् अकुर्वन्।
(घ) मार्गे पथिकः आगच्छत्।
(ङ) पथिकः अवदत्-दशमः त्वम् असि।

Class 6 Sanskrit Chapter 12 Question Answer
प्रश्न 3.
शुद्धकथनानां समक्षम् (✓)
(1) इति अशुद्धकथनानां समक्षं (✗) कुरुत
(शुद्धकथनों के सामने (✓) चिह्न तथा अशुद्ध कथनों के सामने (✗)चिह्न लगायें)

NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 2
NCERT Solutions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि 3
उत्तर:(क) दशबालकाः स्नानाय अगच्छन्। (✓)
(ख) सर्वे वाटिकायाम् अभ्रमन्। (✗)
(ग) ते वस्तुतः नव बालकाः एव आसन्। (✗)
(घ) बालकः स्वं न अगणयत्। (✓)
(ङ) एकः बालकः नद्यां मग्नः। (✗)
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। (✗)
(छ) कोऽपि पथिकः न आगच्छत्। (✗)
(ज) नायकः अवदत्-दशमः त्वम् असि इति। (✗)
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। (✓)

Class 6th Sanskrit Chapter 12
प्रश्न 4.
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से शब्दों को चुनकर रिक्त स्थान की पूर्ति करें)
गणयित्वा, श्रुत्वा, दृष्ट्वा, कृत्वा, गृहीत्वा, ती|

(क) ते बालकाः ………………… नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् ………………… अपृच्छत्।
(ग) पुस्तकानि ………………… विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ………………… सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् ……………….. अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ……………….. गृहं गच्छति।
उत्तर:
(क) ते बालकाः तीर्वा नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिक: बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति।

Ncert Solutions For Class 6 Sanskrit Chapter 12
प्रश्न 5.
चित्राणि दृष्ट्वा संख्यां लिखत-
(चित्रों को देखकर संख्या लिखें। चित्र पाठ्यपुस्तक में देखें।)

(क) ………. कन्दुकानि।
(ख) ………. चटकाः।
(ग) ………. पुस्तकम्।
(घ)  ………. मयूरौ।
(ङ) ……….  बालिके।
(च) ………. तालाः।
(छ) ………. कपोताः।
(ज) ……….. पत्राणि।
उत्तर:
(क) अष्ट कन्दुकानि।
(ख) तिस्त्रः चटकाः।
(ग) एकं पुस्तकम्।
(घ) द्वौ मयूरौ।
(ङ) द्वे बालिके।
(च) षट् तालाः।
(छ) पञ्च कपोताः।
(ज) दश पत्राणि।

पठित-अवबोधनम्
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् ।

निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम्
उत्तराणि लिखत (निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखें)

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

I. एकपदेन उत्तरत
(क) कः तान् अगणयत्?
(ख) पथिकः कम् आदिशत्?
उत्तर:
(क) पथिकः।
(ख) नायकम्।

II. पूर्णवाक्येन उत्तरत
तत्र कति बालका एव आसन्?
उत्तर:
तत्र दश बालका एव आसन्।

III. यथानिर्देशम् उत्तरत
(i) ‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट
उत्तर:
(क) लट्

(ii) ‘तत्र’ इत्यस्य विलोमशब्द लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र
उत्तर:
(ख) अत्र

(iii) ‘तान्’ इत्यत्र का विभक्तिः ?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी
उत्तर:
(ग) द्वितीया

II. प्रश्ननिर्माणम्
(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(वाक्यों में रेखांकित पदों को आधार बनाकर प्रश्न निर्माण करें।)

(i) ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्
उत्तर:
(ग) के

(ii) सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः
उत्तर:
(घ) कः

(iii) पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्
उत्तर:
(ख) कान्

III. कथायाः क्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि
(घटनाक्रमानुसार निम्नलिखित वाक्यों को पुनः लिखें।)
(क) एकः नद्यां मग्नः इति।
(ख) ते दु:खिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।
उत्तर:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।
उत्तर:
(क) दश

2. कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।
उत्तर:
(ख) नायकः

3. कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः
उत्तर:
(ग) दशमः

4. कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।
उत्तर:
(घ) पथिकः।

5. के प्रहृष्टाः जाता?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः
उत्तर:
(क) बालकाः

6. कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।
उत्तर:
(ख) पथिकः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *