Skip to content

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

We have given detailed NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 7 बकस्य प्रतिकारः Textbook Questions and Answers come in handy for quickly completing your homework. ncert-solutions-for-class-6-sanskrit-chapter-7/

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 7 बकस्य प्रतिकारः

Class 6th Sanskrit Chapter 7 बकस्य प्रतिकारः Textbook Questions and Answers

अभ्यासः

Class 6 Sanskrit Chapter 7
प्रश्न 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.)
उत्तर:
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 1

Sanskrit Class 6 Chapter 7
प्रश्न 2.
मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए- Pick out the appropriate Indeclinable from the box and fill in the blanks.)

अद्य , अपि , प्रातः , कदा , सर्वदा , अधुना

(क) …………… भ्रमणं स्वास्थ्याय भवति।
(ख) …………… सत्यं वद।
(ग) त्वं ………… मातलगहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ………….. तेन सह गच्छामि।
(ङ) ………….. विज्ञानस्य युगः अस्ति।
(च) ……………… रविवासरः अस्ति।
उत्तर:
(क) प्रातः
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य

Sanskrit Chapter 7 Class 6
प्रश्न: 3.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Answer the following questions.)

(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालीतः कः भोजनं न अखादत्?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तर:
(क) शृगालस्य मित्रं बकः आसीत्।
(ख) बकः स्थालीतः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कुटिलः भवति।

Class 6 Chapter 7 Sanskrit
प्रश्न: 4.
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- (पाठ से पद चुनकर निम्नलिखित पदों के विलोम शब्द लिखिए– Pick out words from the lesson and write down antonyms of the words given below.)

यथा- शत्रुः
दुर्व्यवहारः शत्रुता
सायम् अप्रसन्नः
असमर्थः
उत्तर:
सुखदम् – दु:खदम्
दुर्व्यवहार – सद्व्यवहारः
शत्रुता – मित्रता
सायम् – प्रातः
अप्रसन्न – प्रसन्नः
असमर्थ – समर्थः

Class 6th Sanskrit Chapter 7
प्रश्नः 5.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- (मञ्जूषा से उचित पद चुनकर कथा पूरी कीजिए- Complete the story by picking out appropriate words from the box.)

मनोरथैः
पिपासितः
उपायम्
स्वल्पम्
पाषाणस्य
कार्याणि
उपरि
सन्तुष्टः
पातुम्
इतस्ततः
मित्रम्
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 2
उत्तर:
पिपासितः ,  इतस्ततः , कुत्रापि , स्वल्पम् , पातुम् , उपायम् , पाषाणस्य , उपरि , संतुष्ट , कार्याणि , मनोरथैः

Class 6 Sanskrit Chapter 7 Question Answer
प्रश्न 6.
तत्समशब्दान् लिखत- (तत्सम शब्द लिखिए- Write down the words as used in Sanskrit.)

यथा-
सियार – शृगालः
कौआ ………….
मक्खी ………….
बन्दर ………….
बगुला ………….
चोंच ………….
नाक ………….
उत्तर:
काकः , मक्षिका , वानरः , बकः , चञ्चुः , नासिका।

Class 6th Sanskrit Chapter 7 बकस्य प्रतिकारः Additional Important Questions and Answers

Ncert Class 6 Sanskrit Chapter 7
प्रश्न 1.
उचितम्-अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- (उचित अव्यय पद चुनकर रिक्त स्थान भरिए– Pick out the correct Indeclinable and fill in the blanks.)

कदा , सायम , अधुना , प्रातः , सह

(क) अहम् ……. पत्रं लिखामि।
(ख) त्वम् मित्रेण …………. खेलसि।
(ग) यूयम् …………. विद्यालयं गच्छथ?
(घ) वयम् …………. विद्यालयं गच्छामः।
(ङ) बालकाः …………. खेलन्ति।
उत्तर:
(क) अधुना
(ख) सह
(ग) कदा
(घ) प्रातः
(ङ) सायम्

Ncert Solutions For Class 6 Sanskrit Chapter 7
प्रश्न 2.
लट्लकार क्रियापदस्य समक्षं लङ्लकारस्य क्रियापदं लिखत- (लट्लकार अर्थात् वर्तमान काल के क्रियापद के सामने लङ्लकार अर्थात भूतकाल का क्रियापद लिखिए- Write down the verb in past tense opposite the verb in present tense.)

यथा-वदति – अवदत्
(क) कथयति
(ख) भक्षयति
(ग) करोति
(घ) पश्यति
(ङ) गच्छति
उत्तर:
(क) अकथयत्
(ख) अभक्षयत्
(ग) अकरोत्
(घ) अपश्यत्
(ङ) अगच्छत्।

Sanskrit Class 6 Chapter 7 Question Answer
प्रश्न 3.
अधोदत्तान् प्रश्नान् उत्तरत्। (निम्नलिखित प्रश्नों के उत्तर लिखिए। Answer the following questions.)

(क) शृगालः बकः च कुत्र निवसतः स्मः?
(ख) बकः किमर्थम् शृगालस्य निवासम् अगच्छत्?
(ग) शृगालः कथम् भोजनम् अयच्छत्?
(घ) शृगालः केन प्रसन्नः अभवत्?
उत्तर:
(क) शृगालः बकः च एकस्मिन् वने निवसतः स्मः।
(ख) बकः भोजनाय शृगालस्य निवासम् अगच्छत्।
(ग) शृगालः स्थाल्यां बकाय भोजनम् अयच्छत्।
(घ) शृगालः बकस्य निमंत्रणेन प्रसन्नः अभवत्।

Chapter 7 Sanskrit Class 6
प्रश्न 4.
कोष्ठकदत्तस्य शब्दस्थ उचितं रूपं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक दत्त शब्द के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए- Using the correct form of the word in bracket and complete the sentences.)

(क) शृगाल: बकस्य ……….. आसीत। (मित्र)
(ख) शृगालस्य ……….. बकः प्रसन्नः अभवत्। (निमंत्रण)
(ग) बक ……….. शृगालस्य गृहम् अगच्छत्। (भोजन)
(घ) शृगालः ……….. सह दुर्व्यवहारम् अकरोत्। (बक)
(ङ) बकः अपि ……….. प्रति तादृशं व्यवहारम् अकरोत्। (शृगाल)
उत्तर:
(क) मित्रम्
(ख) निमंत्रण
(ग) भोजनाय
(घ) बकेन
(ङ) शृगालम् ।

Class 6 Sanskrit Chapter 7 Solution
प्रश्न 5.
अधोदत्तान् वाक्यांशान् संस्कृते परिवर्तयता (निम्नलिखित वाक्यांशों को संस्कृत में बदलिए। Translate the following phrases into Sanskrit.)

(क) एक जंगल में ……….
उत्तर:
(क) एकस्मिन् वने

(ख) भोजन के समय……….
उत्तर:
(ख) भोजनकाले

(ग) मेरे साथ ……….
उत्तर:
(ग) मया सह

(घ) बगुले से बोला ……….
उत्तर:
(घ) बकम् प्रति अवदत्

(ङ) प्रसन्न बगुला ……….
उत्तर:
(ङ) प्रसन्नः बकः

(च) बगुले को दिया ……….
उत्तर:
(च) बकाय अयच्छत्

(छ) बगुले का निवास ……….
उत्तर:
(छ) बकस्य निवासः

Sanskrit Class 6 Chapter 7 Solution
प्रश्न 6.
“मित्र! त्वम् अपि श्वः सायं मया सह भोजनम् करिष्यति’ इति वाक्ये कानि अव्ययपदानि?
(क)
(i) ……….
(ii) ……….
(ii) ……….
(iv) ……….
उत्तर:
(i) अपि
(ii) श्वः
(iii) सायं
(iv) सह

(ख) यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत।
यथा-त्वम् —- करिष्यसि।
(i) अहम् — ……….|
(ii) सः — ……….|
(iii) यूयम् — ……….|
(iv) वयम् — ……….|
(v) ते — ……….|
उत्तर:
(i) करिष्यामि
(ii) करिष्यति
(iii) करिष्यथ
(iv) करिष्यामः
(v) करिष्यन्ति

Class 6 Sanskrit Ch 7
प्रश्न 7.
लङ्लकारे परिवर्तयत- (लङ्लकार में बदलिए- Change into past tense.)

लट —- लङ्
यथा-सः पठति। — स: अपठत्।
(क) सः लिखति। —- ……………
(ख) सः खादति। —- ……………
(ग) सः हसति। —- ……………
(घ) सः वदति। —- ……………
(ङ) सः धावति। —- ……………
उत्तर:
(क) सः अलिखत्।
(ख) सः अखादत्।
(ग) सः अहसत्।
(घ) सः अवदत्।
(ङ) सः अधावत्।

बहुविकल्पीयप्रश्नाः

Sanskrit Ch 7 Class 6
प्रश्न 1.
प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत। (दिए गए विकल्पों से उचित पद चुनकर वाक्यपूर्ति कीजिए। Pick out the correct option and complete the sentences.)

(क)
(i) बक: केन वञ्चितः? (निमंत्रणेन, कलशेन,शृगालेन)
(ii) शृगालः कीदृशः आसीत्? (कुटिलः, संकीर्णः, प्रसन्नः)
(ii) शृगालः बकाय स्थाल्यम् किम् अयच्छत्? (निमंत्रणम्, भोजनम्, क्षीरोदनम्)
(iv) बकः किमर्थम् अगच्छत्? (परोपकाराय, खेलनाय, भोजनाय)
(v) निमंत्रणेन बकः कीदृशः अभवत्? (वञ्चितः, प्रसन्नः, दुःखितः)
उत्तर:
(i) शृगालेन
(ii) कुटिलः
(iii) क्षीरोदनम्
(iv) भोजनाय
(v) प्रसन्नः ।

(ख)
(i) ………….सूर्यः अस्तं गच्छति …………. अंधकारः भवति। (यथा-तथा, यदा-तदा)
(ii) त्वम् अधुना …………. गच्छसि? (कदा, कुत्र)
(iii) सः खादति, त्वम् …………. भोजनं कुरु। (एव, अपि)
(iv) मृगाः मृगैः ………….चरन्ति। (एव, सह)
(v) …………. मम संस्कृत-परीक्षा अस्ति। (अद्य, श्व:)
उत्तर:
(i) यदा-तदा
(ii) कुत्र
(ii) अपि
(iv) सह
(v) अद्य

(ग)
(i) बकः ………….  शृगालस्य निवासम् अगच्छत्। (भोजनम्, भोजनाय, भोजनस्य)
(ii) शृगालः …………. अवदत्। (बकाय, बकेन, बकम्)
(iii) ………….  केवलं क्षीरोदनम् अपश्यत्। (बकम्, बकः, बकस्य)
(iv) श्वः त्वं ………….  सह भोजनं कुरु। (माम्, मम, मया)
(v) शृगालः ………….  प्रति दुर्व्यवहारम् अकरोत्। (बकस्य, बकम्, बकः)
उत्तर:
(i) भोजनाय
(ii) बकम्
(iii) बकः
(iv) मया
(v) बकम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *