Skip to content

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

Shemushi Sanskrit Class 10 Solutions Chapter 12 अनयोक्त्यः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत-

(क) सरसः शोभा केन भवति?
उत्तर:
सरसः शोभा राजहंसेन् भवति।

(ख) चातकः किमर्थ मानी कथ्यते?
उत्तर:
चातकः पुरूदरं याचते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तर:
मीनः सरोवरे संकुचिते।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तर:
नानानदीनदज्ञतानि पूरयित्वा जलद: रिक्तः भवति?

(च) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर:
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

प्रश्न 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तर:
मालाकारः के: तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तर:
भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर:
के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तर:
कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(च) चातकः वने वसति।
उत्तर:
चातकः कुत्र वसति?

प्रश्न 3.
अधोलिखितयोः श्लोकयोः भावार्थ स्वीकृतभाषयां लिखत-

(अ) तोयैरल्पैरपि …………………………… वारिदेन।
उत्तर:
भावार्थ-हे माली! भीषण ग्रीष्मकाल की गरमी से थोड़े से ही जल द्वारा आपके द्वारा करूणापूर्वक इस वृक्ष का जो पोषण किया गया। क्या वर्षाकालीन जल के चारो और से धाराओं को बरसाने से बादल के द्वारा वह पोषण किया जा सकता है अर्थात् दिल से किया काम ही ज्यादा फलदायी होता है। मेहनत का फल ही मीठा होता है। दान का नहीं।

(आ) रे रे चातक ………………………. दीनं वचः।
उत्तर:
भावार्थ-अरे हे मित्र चातक! ध्यान से क्षणभर सुनो। आकाश में अनेक मेघ है। सभी बरसने वाले नहीं है। कुछ वर्षा से गीला करते है व कुछ गरजते है अतः सबके सामने दीन वचन कहने का कोई फायदा नहीं है। अर्थात् माँगना भी दानवीरों से ही माँगना चाहिए।

प्रश्न 4.
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

(अ) आपेदिरे ………………….. कतमां गतिमभ्युपैति।
उत्तर:
अन्वय-पतङगाः परितः अम्बरपथम् आपेहिरे, भृङ्गाः रसालमुकुलाचि समान्यन्ते। सरः त्ययि सङ्कोचम् अञ्चति, हन्त, दीनदीनः मीनः नु कतमा गतिम् अभ्युपैतु।

(आ) आश्वास्य ……………….. सैव तवोत्तमा श्रीः।।
उत्तर:
अन्वय-तमनोष्ण तत्सम् पर्वतकुलम् आश्वास्य उद्दादाव विधुराणि काननानि च नानानदीन दशवानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्त्मा श्रीः (आस्ति)।

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि/सन्धिविच्छेद वा कुरुत-
(i) यथा- अन्य + उक्तयः – अन्योक्तयः

(क) ____________ + _____________ – निपीतान्यम्बूनि
उत्तर:
निपीतानि + अम्बूनि

(ख) __________ + उपकारः = कृतोपकारः
उत्तर:
कृत

(ग) तपन + ____________ – तपनोष्णतप्तम्
उत्तर:
उष्णतप्तम्

(घ) तव + उनमा – _____________
उत्तर:
तवोत्तमा

(च) न + एतादृशाः = _______________
उत्तर:
नैतादृशाः

(ii) यथा – पिपासितः + अपि = पिपासितोऽपि

(क) __________ + _________ = कोऽपि
उत्तर:
कः + अपि

(ख) ____________ + ___________ = रिक्तोऽसि
उत्तर:
रिक्तः + असि

(ग) मीन: + अयम् = ____________
उत्तर:
मीनोऽयम्

(घ) सर्वे + अपि = _______________
उत्तर:
सर्वेऽपि

(iii) यथा – सरसः + भवेत् = सरसो भवेत्

(क) खगः + मानी = _____________
उत्तर:
खगोमानी

(ख) ____________ + नु = मीनो नु
उत्तर:
मीन:

(ग) पिपासितः + वा = ___________
उत्तर:
पिपासितोऽपि

(घ) ___________ + _______________ = पुरतो मा
उत्तर:
पुरतः + मा

(iv) यथा – मुनिः + अपि = मुनिरपि

(क) तोयैः + अल्पैः = _____________
उत्तर:
तौयैरल्पैः

(ख) _____________ + अपि = अल्पैरपि
उत्तर:
अल्पैः

(ग) तरोः + अपि = _________________
उत्तर:
तरोरपि

(घ) ________________ + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति
उत्तर:
वृष्टिभिः

प्रश्न 6.
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदै :
समस्तपदानि रचयत
विग्रहपदानि – समस्त पदानि
यथा – पीतं च तत् पङ्कजम = पङ्कजम

(क) राजा च असौ हंसः = _____________
उत्तर:
राजहंसः

(ख) भीमः च असौ भानुः = __________________
उत्तर:
भीम भानः

(ग) अम्बरम् एव पन्थाः = ________________
उत्तर:
अम्बर प्रथम्

(घ) उनमा च इयम् श्रीः = ________________
उत्तर:
उत्तमेश्री

(च) सावधानं च तत् मनः, तेन = _________________
उत्तर:
सावधानमनसा

प्रश्न 7.
उदाहरणमनुसृत्य निम्नलिखितैः धातुभिः सह यथानिर्दिष्टान् प्रत्ययान् संयुज्य शब्दरचनां कुरुतधातुः क्त्वा क्तवतु तव्यत् अनीयर्

(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
उत्तर:
पठ् – पठित्वा पठितवान् पठितव्यः पठनीयः

(ख) गम् ________ ________ ________ ________
उत्तर:
गम् – गत्वा, गतवान, गन्तव्यः, गमनीयः

(ग) लिख् _______ ________ _________ __________
उत्तर:
लिख – लिखित्वा, लिखितवान् लेखितव्यः, लेखनीयः

(घ) छ ________ ________ ________ ___________
उत्तर:
कृ – कृतवा, कृतवान्, कर्त्तव्यः, करणीयः

(च) ग्रह ________ ________ ________ __________
उत्तर:
ग्रह् – ग्रहीत्वा,  ग्रहीतवान्,  ग्रहीतव्यः,  ग्रहणीयः

(ङ) नी _________ ________ ________ ___________
उत्तर:
नी – नीत्वा, नीतवान्, नेतव्यः, नयनीयः

अन्य परीक्षोपयोगी प्रश्नाः

प्रश्न 1.
पाठात् पर्यायपदानि चित्वा लिखत-
(पाठ से पर्यायवाची शब्दों को चुनकर लिखिए।)

(क) भ्रमराः ________
उत्तर:
भृङगाः

(ख) इन्द्रम्, सुरपतिम् _________
उत्तर:
पुरन्दरम्

(ग) वनानि ___________
उत्तर:
नालिनानि

(घ) मेघाः _________
उत्तर:
अम्भोदाः

(ङ) धराम् _________
उत्तर:
वसुधाम्

प्रश्न 2.
विशेषणविशेष्ययोः समुचितं मेलनं कुरुत-
(विशेषण-विशेप्य शब्दों का उचित मिलान कीजए)
विशेषिणम् – विशेष्यम्

(क) मानी – कृत्येन
उत्तर:
खगः

(ख) दीनहीनः – खगः
उत्तर:
मीनः

(ग) केक – शोभा
उत्तर:
कृत्येन

(घ) निषेवितानि – मीनः
उत्तर:
नलिनानि

(ङ) या – नालिनानि
उत्तर:
शोभा।

प्रश्न 3.
प्रस्तुत पाठं पठित्वा अधोलिखित प्रश्नानां उत्तराणि लिखत-
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए)

1. एकपदेन उत्तरत्-

(क) केन सरसः शोभान भवेत्?
उत्तर:
बकसहस्त्रेण

(ख) राजहंसेन कानि निपीताति?
उत्तर:
अम्बूनि

(ग) कस्य कृतोपकारः भविता?
उत्तर:
सरोवरस्य

(घ) तरो: तादृशी पृष्टि केन कर्तुं न शक्या?
उत्तर:
वारिदेन

(ङ) कः दीनहीनः मानित:?
उत्तर:
मीनः

2. पूर्णवाक्येन उत्तरत्-

(क) गगने बहवः के सन्ति?
उत्तर:
गगने बहवः अम्भोदाः वसति?

(ख) चातक! कियत् कालं यावत् श्रूयताम?
उत्तर:
चातक! क्षणं श्रूयताम्।

(ग) कः रिक्तः अपि शोभते?
उत्तर:
काननादीनि पूरयित्वा जलद: रिक्तः अपि शोभते।

(घ) चातकः कं याचते?
उत्तर:
चातकः पुरन्दरं याचते।

(ङ) वने मानी खगः कः वसति?
उत्तर:
वने मानी खगः चातक: वसति।

योग्यताविस्तारः

पाठपरिचयः
अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः अन्योक्तयः अत्र पाठे सटलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये श्लोकाः सन्ति ते पण्डितराजजगन्नाथस्य ‘भामिनीविलास’ इति गीतिकाव्यात् सटलिताः सन्ति। षष्ठः श्लोक: महाकवि माघस्य ‘शिशुपालवधम्’ इति महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोक: महाकविभर्तृहरेः नीतिशतकात् उद्धृतः अस्ति।

कविपरिचयः
पण्डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः आसीत्। सः शाहजहाँ नामकेन मुगलशासकेन स्वराजसभायां सम्मानितः। पण्डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते।

  1. गगलहरी
  2. अमृतलहरी
  3. सुधालहरी
  4. लक्ष्मीलहरी
  5. करुणालहरी
  6. आसफविलासः
  7. प्राणाभरणम्
  8. जगदाभरणम्
  9. यमुनावर्णनम्
  10. रसगगधरः
  11. भामिनीविलासः
  12. मनोरमाकुचमर्दनम्
  13. चित्रमीमांसाखण्डनम्।

एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य विविध पद्यानां सङ्गहः।

महाकविमाघः – महाकविमाधस्य एकमेव महाकाव्यं प्राप्यते “शिशुपालवधम्” इति।
भर्तृहरिः – महाकविभर्तृहरे: त्रीणि शतकानि सन्ति, नीतिशतकम्, शृङ्गारशतकम् वैराग्यशतकं च।
अधोदत्ताः विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च
हंसः- हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः।
नीरक्षीरविभागे तु हंसो हंसः बको बकः।।
एकमेव पर्याप्तम्-एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।
सहैव दशभिः पुत्रैः भारं वहति रासभी ।।
पिकः – काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।
चातक वर्णनम् – यद्यपि सन्ति बहूनि सरांसि,
स्वादुशीतलसुरभिपयांसि।
चातकपोतस्तदपि च तानि,
त्यक्त्वा याचति जलदजलानि।।

Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Summary Translation in Hindi and English

पाठपरिचय-अन्योक्ति अर्थात् किसी की प्रशंसा अथवा निन्दा अप्रत्यक्ष रूप से अथवा किसी बहाने से करना। जब किसी प्रतीक या माध्यम से किसी के गुण की प्रशंसा या दोष की निन्दा की जाती है तब वह पाठकों के लिए अधिक ग्राह्य हाती है। प्रस्तुत पाठ में ऐसी ही सात अन्योक्तियों का सङ्कलन है जिनमें राजहसं, कोकिल, मधे, मालाकार, सरोवर तथा चातक के माध्यम से मानव को सदवृत्तियों एवं सत्कर्मों के प्रति पवृत्त होने का संदेश दिया गया है।

एकेन राजहंसेन या शोभा सरसों भवेत्।
न सा बकसहस्त्रेण परितस्तीरवासिना॥1॥

अन्वयः – एकेन राजहंसेन सरसः या शोभा भवेत्। परितः तीरवासिना बकसस्त्रेण सा (शोभा) न (भवति)।

शब्दार्थः सरसः – तडागस्य, सरोवरस्य (तालाब की)। बकसहस्रेण – दीघजङ्घन, मीनधातिना, तापसेन, दांभिकेन (हजारो बगुलों के द्वारा)। परितः – सर्वतः, अभितः (सब (चारों) ओर से)। तीरवासिना – तटवासिना (तटवासी से (के द्वारा)।

व्याख्या – एक राजहंस के द्वारा तालाब की जो शोभा होती है। (तालाब के) चारों ओर हजारों बगुलों से भी वह (शोभा) नहीं होती है।

भुक्ता मृणासलपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितनि।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन कने भवितासि कृतोपकारः।।2।।

अन्वयः – यत्र भवता मृणालपटली भुक्ता, अम्बूनि निपीतानि नलिनानि निषेवितानि रे राजहंस! तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि, वद।

शब्दार्थ: – भुक्ता – सेविता (सेवन की गई।) मृणालपटली – कमलनालसमूहः (कमल डण्डी का समूह)। भवता – त्ववा (आपके द्वारा) निपीतानि – सम्यक् पीतानि (भली भाँति पीए गए) अम्बूनि – वारीणि, जलनि। (जल)। नलिनानि-कमलानि, पद्मानि (कमलों को) निषेवितानि – भुक्तानि, सेवितानि (सेवन किए गए)। कृयेन – कार्येण (कार्य से)। भविता – भविष्यति (होगा)। कृतोपकारः – प्रत्युपकारी (उपकार किया हुआ, प्रत्युपकारक करने वाला)।

व्याख्या – (हे राजहंस)। जहाँ आपके द्वारा कमलनाल के समूहको सेवन किया गया, जल पीया गया, कमलों का सवेन किया गया। हे राजहंस! उस सरोवरका किस कार्य के द्वारा प्रत्युपकार होगा? तुम बताओं।

तोवैरल्पैरपि करुणया भीमभानौ निदाघ,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारा,
धारासारानपि विकिरता विश्वतो वारिदेन।।3।।

अन्वयः – हे मालाकार! भीमभानौ निदाघे अल्पैः तौये: अपि भवता करुणया अस्य तराः या पुष्टिः व्यरचि। वाराम् प्रावृषेण्येन विश्वतः धारासारान् अपि विकिरता वारिदेन इह जनयितुिम् सा (पुष्टिः किम् शक्या।।

शब्दार्थः – तोयैः – जलैः, वारिभिः (जल से)। अल्पैः – न्यूनः (थोड़े से (के द्वारा)। भीमभानौ – ग्रीष्मकाले, ग्रीष्मतौं (ग्रीष्म ऋतु में)। मालाकार! – हे पालिन् (हे माली)। व्यरचि – कृता (की गई)। पुष्टि:-पोषणम्, पुष्टता, वृद्धिः (पोषण)। जनयितुम् – उत्पादयितुम् (उत्पन्न करने के लिए)। इह-अत्र, इहलोके (यहाँ, इस लोक में)। प्रावृषेण्येन-वर्षाकालिकन (वर्षाकालिक से (के द्वारा)। वाराम-जलों के (जलानाम)। धारा-आसारान्-धराप्रवाहान् (धाराओं का प्रवाह)। विकिरता-वर्षयता (बरसाते) छिड़कते) हुए)। विश्वतःपरितः, सर्वतः (सब ओर)। वारिदेन-जलदेन, मेधेन (बादल से (के द्वारा)।

व्याख्या – हे माली! भीषण ग्रीष्मकाल की गरमी से थोड़े से ही जल द्वारा आपके द्वारा करुणापूर्वक इस वृक्ष का जो पोषण किया गया। क्या वर्षाकालीन जल के, चारों ओर से धाराओं को बरसाने से, बादल के द्वारा, वह पोषण किया जा सकता है?

आपेदिरेऽम्बरपथं परितः पतडाः,
भडा रसालमुकुलानि समाश्रयन्ते।
सडोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमा गतिम्भ्युपैतु।।4।।

अन्वयः – पतड्गाः परितः अम्बरपथम् आपेरिदे, भृङ्गा रसालमुकुलानि समाश्रयन्ते। अञ्चति, हन्त, दीनदीन: मीनः न कतमां गतिम् अभ्युपैतु॥

शब्दार्थः – आपेदिरे – प्राप्तवनः, अवाप्नुवन् (पा लिए)। अम्बरपथम् – गगनमार्गम् (आकाश मार्ग को)। परितः – सर्वतः विश्वतः (सब ओर)। पतड्गाः – खगाः, खेचराः, पक्षिण: (पक्षी)। भृड्गा: – भ्रमराः (भँवरे, भौरे)। रसालमुकुलानि – आम्रकलिकानि (आम के बौर (मंजरियो) को)। सडकोचम् अञ्चति – संकुचिते (संकुचित होने पर)। मीन: – मत्स्यः, क्षषः (मछली) हन्त – अरे, भोः खेदम् (खेद है)। अभ्युपैतु-प्राप्नोतु (प्राप्त करे)।

व्याख्या – पक्षी आकाश में चारों ओर भटक रहे हैं। भौरे आम की मञ्जरियों की शरण लेते हैं। हे तालाब! कष्ट है, तुम्हारे संकुचित होने (जल घटने) पर बेचारी मछली किस गति को पावे?

एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥5॥

अन्वयः – एक एव मानी खगः चातकः वने वसति। वा पिपासितः म्रियते पुरन्दरम् याचते वा।।

शब्दार्थ: – खगः पक्षी, खेचरः (पक्षी)। मानी – अंहकारी (अभिमानी)। पिपासितः – पिपासुः, तृषार्तः, तर्षितः (प्यासा)। याचते – प्रार्थयते (माँगता है)। पुरन्दरम् इन्द्रम्, सुरपतिम्, सुरेशम (इन्द्र को)।

व्याख्या – (अकेला) एक ही स्वाभिमानी पक्षी वन में रहता है। वह या तो प्यासा ही मर जाता है या (केवल) इन्द्र से याचना करता है।

आश्वास्य पर्वतकल तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥6॥

अन्वयः – तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दादावविधुराणि काननानि च (आश्वास्य; नानानदीनदशतानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।।

शबदार्थ: – आश्वास्य – समाश्वस्य (सन्तुष्ट करके)। पर्वतकुलम् – पर्वतसमूहम् (पर्वतों के समूह को)। तएनोष्णतप्तम् – सूर्यातपप्तम् (सूर्य की गर्मी से तपे हुए को)। उद्दाम:दाव-विधुराणि – उन्नतवृक्षरहितानि (ऊँचे पेड़ों से रहित को)। नाना-नदी-नद-शतानि-अनेकनदीनदशतानि (अनेक नदियों व सैकड़ों नदों (नालों) को। काननानि – वनानि (वन, जंगल)। श्री: – शोभा, कान्तिः (शोभा, लक्ष्मी)।

व्याख्या – सूर्य की गरमी से तपे हुए पर्वत समूह (को) और ऊँचे वृक्षों से रहित वनोंको (जल से) आश्वस्त करके अनेक नदियों व सैकड़ों नदों (नालों) को भरकर हे मेघ! तुम जो रिक्त (खाली) हो गए हो यही तुम्हारी उत्तम शोभा (निधि) है।

रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा बूहि दीनं वचः।|7।।

अन्वयः – रे रे मित्र चातक! सावधानमनसा क्षधां श्रूयताम, गगने हि बहवः अम्भोदाः सन्ति, सर्वे अपि एतादृशाः न (सन्ति) केचित् धरिणीं वृष्टिभिः आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि।।

शब्दार्थ: – सावधानमनसा – ध्यानेन (ध्यान से)। अम्भोदा: – जलदाः, मेघाः (बादल)। बहवः – अनेके (अनेक)। गगने – आकाशे, नभसि (आकाश में)। आर्द्रयन्ति – क्लेदयन्ति (जल से भिगोते हैं)। वसुधाम् – धराम् (धरती को)। वृथाव्यर्थम् (बेकार)। पुरतः – समक्षम्. अग्रे (सामने, आगे) ब्रूहि – वद (बोलो)।

व्याख्या – अरे हे मित्र चातक! ध्यान से क्षणभर सुनो। आकाश में अनेक मेघ हैं। सभी ऐसे (बरसने वाले) नहीं हैं। (इनमें से कुछ (मेघ) धरती को वर्षा से गीला करते हैं (और) कुछ व्यर्थ में गरजते (ही) हैं। तुम जिस-जिस (मेघ) को देखते हो उस-देखते हो उस-उसके सामने दीन वचन मत बोलो।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *